Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, prātaranuvāka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ prātaranuvākaḥ // (1) Par.?
yad evainaṃ prātar anvāha // (2) Par.?
tat prātaranuvākasya prātaranuvākatvam // (3) Par.?
atha yat prapado japati yad āhutīr juhoti // (4) Par.?
svastyayanam eva tat kurute // (5) Par.?
hiṃkṛtya prātaranuvākam anvāha // (6) Par.?
vajro vai hiṃkāraḥ // (7) Par.?
vajreṇaiva tad yajamānasya pāpmānaṃ hanti // (8) Par.?
uccair niruktam anubrūyāt // (9) Par.?
etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam // (10) Par.?
tasmānniruktam anubrūyāt // (11) Par.?
yajamānasyaiva pāpmano 'pahatyai // (12) Par.?
ardharcaśo 'nubrūyāt // (13) Par.?
ṛksaṃmitā vā ime lokāḥ // (14) Par.?
ayaṃ lokaḥ pūrvo 'rdharcaḥ // (15) Par.?
asau lokottaraḥ // (16) Par.?
atha yad ardharcāvantareṇa tad idam antarikṣam // (17) Par.?
tad yad ardharcaśo 'nvāha // (18) Par.?
ebhir eva tallokair yajamānaṃ samardhayati // (19) Par.?
eṣveva tallokeṣu yajamānaṃ dadhāti // (20) Par.?
Duration=0.037451982498169 secs.