Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīnārada uvāca / (1.1) Par.?
kathitaṃ me suraguro bhagavadbhaktilakṣaṇam / (1.2) Par.?
caturyuge 'py abhimataṃ sarvalokasukhāvaham // (1.3) Par.?
adhunā vada deveśa janānāṃ hitakāmyayā / (2.1) Par.?
yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // (2.2) Par.?
prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham / (3.1) Par.?
dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara // (3.2) Par.?
śrīśiva uvāca / (4.1) Par.?
kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ / (4.2) Par.?
autpattikena yogena śāntāḥ śamadṛśo matāḥ // (4.3) Par.?
teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam / (5.1) Par.?
tad eva paramo dharmas tadyugasya mahāmate // (5.2) Par.?
taddhyānaṃ trividhaṃ proktaṃ daśabhir nāmabhir yutam / (6.1) Par.?
nirālambaṃ sāvalambaṃ sarvāntaryāmidhāraṇam // (6.2) Par.?
tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam / (7.1) Par.?
duḥkhagrahaṃ nirālambaṃ prathamaṃ śṛṇu sattama // (7.2) Par.?
ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ / (8.1) Par.?
asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā // (8.2) Par.?
dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama / (9.1) Par.?
yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ // (9.2) Par.?
dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam / (10.1) Par.?
śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām // (10.2) Par.?
parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam / (11.1) Par.?
kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu // (11.2) Par.?
svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare / (12.1) Par.?
utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam // (12.2) Par.?
praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ / (13.1) Par.?
viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam // (13.2) Par.?
viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi / (14.1) Par.?
kuryād atandrito yogī pratyāhāraṃ tu pañcamam // (14.2) Par.?
prāṇena manasaḥ sākṣāt sthairyaṃ dhyānāṅgam uttamam / (15.1) Par.?
kuryāt samāhito yogī svanāsāgrāvalokanaḥ // (15.2) Par.?
tejomayaṃ svaprakāśam avāṅmanasagocaram / (16.1) Par.?
lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate // (16.2) Par.?
evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ / (17.1) Par.?
cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam // (17.2) Par.?
sāvaśeṣaṃ harer dhyānaṃ śṛṇu vipra samāsataḥ / (18.1) Par.?
tenaiva vidhinā yukto manasā cintayed yathā // (18.2) Par.?
hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim / (19.1) Par.?
puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham // (19.2) Par.?
jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram / (20.1) Par.?
akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum // (20.2) Par.?
bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam / (21.1) Par.?
mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam // (21.2) Par.?
suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam / (22.1) Par.?
dīrghāyatacaturbāhuṃ karapallavaśobhitam // (22.2) Par.?
sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam / (23.1) Par.?
nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham // (23.2) Par.?
cārvaṅgulidalākāraṃ nakhacandradyutiprabham / (24.1) Par.?
evaṃ cintayato rūpaṃ viṣṇor lokamanoharam // (24.2) Par.?
tasyāśu paramānandaḥ sampad āśu bhaviṣyati / (25.1) Par.?
āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam // (25.2) Par.?
śṛṇu svavahito vipra mānastambhavivarjitam / (26.1) Par.?
sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam // (26.2) Par.?
bhāvayed dveṣahīnena kāyavāṅmanasā dvija / (27.1) Par.?
uttamān mānayed bhaktyā samān mitratayā dvija // (27.2) Par.?
adhamān dayayā śatrūn upekṣeta dayānvitaḥ / (28.1) Par.?
evaṃ bhāvayatas tasya yāvat sarvātmadarśanam // (28.2) Par.?
acirāt paramānandasaṃdohaṃ manasāpnuyāt / (29.1) Par.?
tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ // (29.2) Par.?
suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ / (30.1) Par.?
teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ // (30.2) Par.?
sa eva paramo dharmas tretāyāṃ dvijasattama / (31.1) Par.?
tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum // (31.2) Par.?
nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ / (32.1) Par.?
traividyena vidhānena yānti muktiṃ tadā janāḥ // (32.2) Par.?
dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ / (33.1) Par.?
bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ // (33.2) Par.?
bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam / (34.1) Par.?
sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam // (34.2) Par.?
tad eva paramo dharmo dvāparasya yugasya vai / (35.1) Par.?
tasmin yajanti puruṣā mahārājoktalakṣaṇam // (35.2) Par.?
pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam / (36.1) Par.?
kalau prajā mandabhāgyā alasā duḥkhasaṃyutāḥ // (36.2) Par.?
śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ / (37.1) Par.?
teṣām ekavidhaṃ proktam añjasā muktikāraṇam // (37.2) Par.?
sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam / (38.1) Par.?
yataḥ kaliyugasyādau bhagavān puruṣottamaḥ // (38.2) Par.?
avatīrya yaśas tene śuddhaṃ kalimalāpaham / (39.1) Par.?
dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ // (39.2) Par.?
svakīye yaśasi sthāpya gato vaikuṇṭham uttamam / (40.1) Par.?
sa tāta paramo devo devakīdevinandanaḥ // (40.2) Par.?
indranīlasamaḥ śyāmas tantramantrair ya ijyate / (41.1) Par.?
tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ // (41.2) Par.?
prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ / (42.1) Par.?
ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ // (42.2) Par.?
vāñchanti dharmaparamā bhagavadbhaktikāraṇam / (43.1) Par.?
dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ // (43.2) Par.?
kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate / (44.1) Par.?
na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ // (44.2) Par.?
tasmāt kalau paro dharmo harikīrteḥ sukīrtanam / (45.1) Par.?
yataḥ kaliṃ praśaṃsanti śiṣṭās triyugavartinaḥ // (45.2) Par.?
yatra kīrtanamātreṇa prāpnoti paramaṃ padam / (46.1) Par.?
kṛtādāv api ye jīvā na muktā nijadharmataḥ // (46.2) Par.?
te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ / (47.1) Par.?
kaler doṣasamudrasya guṇa eko mahān yataḥ // (47.2) Par.?
nāmnāṃ saṃkīrtanenaiva cāturvargaṃ jano 'śnute / (48.1) Par.?
kṛtādiṣv api viprendra harināmānukīrtanam // (48.2) Par.?
tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam / (49.1) Par.?
tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam // (49.2) Par.?
sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam / (50.1) Par.?
yena kenāpi bhāvena kīrtayan satataṃ harim // (50.2) Par.?
hitvā pāpaṃ gatiṃ yānti kimuta śraddhayā gṛṇan / (51.1) Par.?
kalau nāmaparā eva satataṃ dvijasattama // (51.2) Par.?
uktā mahābhāgavatā bhagavatpriyakāriṇaḥ / (52.1) Par.?
tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam // (52.2) Par.?
śraddhayā satataṃ yukta etad eva mahāphalam // (53.1) Par.?
Duration=0.27319598197937 secs.