UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15645
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
triḥsaptāni kratūnāṃ chandāṃsy anvāha // (1)
Par.?
tad ekaviṃśatiḥ // (2)
Par.?
ekaviṃśo vai catuṣṭomaḥ stomānāṃ paramaḥ // (3)
Par.?
tat paramaṃ stomam āpnoti // (4)
Par.?
yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ // (5)
Par.?
asāv āditya ekaviṃśaḥ // (6)
Par.?
tenaiva tatsalokatāyāṃ yajamānam adhyūhati // (7)
Par.?
tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti // (8)
Par.?
prātaranuvāka iti brūyāt // (9)
Par.?
akṣarair ha vā itarāsāṃ saṃvatsaram upepsaty ṛgbhir iha // (10)
Par.?
śatamātram anubrūyāt // (11)
Par.?
śatāyur vai puruṣaḥ // (12)
Par.?
āyur evāsmiṃstad dadhāti // (13)
Par.?
viṃśatiśatam anubrūyāt // (14)
Par.?
viṃśatiśataṃ vā ṛtor ahāni // (15)
Par.?
tad ṛtum āpnoty ṛtunā saṃvatsaram // (16)
Par.?
ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt // (17)
Par.?
trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām // (18)
Par.?
tat saṃvatsarasyāhāny āpnoti // (19)
Par.?
saptaviṃśatiśatāny anubrūyāt // (20)
Par.?
sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām // (21)
Par.?
tat saṃvatsarasyāhorātrān āpnoti // (22) Par.?
Duration=0.029617786407471 secs.