Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, prātaranuvāka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
triḥsaptāni kratūnāṃ chandāṃsy anvāha // (1) Par.?
tad ekaviṃśatiḥ // (2) Par.?
ekaviṃśo vai catuṣṭomaḥ stomānāṃ paramaḥ // (3) Par.?
tat paramaṃ stomam āpnoti // (4) Par.?
yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ // (5) Par.?
asāv āditya ekaviṃśaḥ // (6) Par.?
tenaiva tatsalokatāyāṃ yajamānam adhyūhati // (7) Par.?
tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti // (8) Par.?
prātaranuvāka iti brūyāt // (9) Par.?
akṣarair ha vā itarāsāṃ saṃvatsaram upepsaty ṛgbhir iha // (10) Par.?
śatamātram anubrūyāt // (11) Par.?
śatāyur vai puruṣaḥ // (12) Par.?
āyur evāsmiṃstad dadhāti // (13) Par.?
viṃśatiśatam anubrūyāt // (14) Par.?
viṃśatiśataṃ vā ṛtor ahāni // (15) Par.?
tad ṛtum āpnoty ṛtunā saṃvatsaram // (16) Par.?
ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt // (17) Par.?
trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām // (18) Par.?
tat saṃvatsarasyāhāny āpnoti // (19) Par.?
saptaviṃśatiśatāny anubrūyāt // (20) Par.?
sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām // (21) Par.?
tat saṃvatsarasyāhorātrān āpnoti // (22) Par.?
Duration=0.029617786407471 secs.