UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15646
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sahasram anubrūyāt // (1)
Par.?
sarvaṃ vai tad yat sahasram // (2)
Par.?
sarvaṃ prātaranuvākaḥ // (3)
Par.?
tat sarveṇa sarvam āpnoti ya evaṃ veda // (4)
Par.?
tad u ha smāha kauṣītakiḥ // (5)
Par.?
prajāpatir vai prātaranuvākaḥ // (6)
Par.?
aparimito vai prajāpatiḥ // (7)
Par.?
kas taṃ mātum arhed iti // (8)
Par.?
eṣā haiva sthitiḥ // (9)
Par.?
Lindner 11.8
tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti // (10)
Par.?
śiro vai yajñasya yaddhavirdhāne // (11)
Par.?
vāk prātaranuvākaḥ // (12)
Par.?
vācaiva tacchiraḥ samardhayati // (13)
Par.?
udaraṃ vai sadaḥ // (14)
Par.?
annam ukthāni // (15)
Par.?
udara saceyam u vā annādyam // (16)
Par.?
tad yathā ha vā ana evaṃ yajñaḥ pratimayā // (17)
Par.?
yathā dhānyam evaṃ prātaranuvākaḥ // (18) Par.?
yathā pātrāṇy evam ukthāni // (19)
Par.?
sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante // (20)
Par.?
ukthānām anu samaram īśvaro yajamānaṃ bhreṣo 'nvetoḥ // (21)
Par.?
tad u vā āhur bahum evānubrūyāt // (22)
Par.?
ukthāni tat paribṛṃhati // (23)
Par.?
yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti // (24)
Par.?
yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya // (25)
Par.?
Duration=0.17668604850769 secs.