UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15650
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atho trīṇi vā etāni sāhasrāṇy adhiyajñam // (1)
Par.?
prātaranuvāka āśvinaṃ mahāvratam iti // (2)
Par.?
etad ukthaṃ mahārātra upākuryāt purā vāco visargāt // (3)
Par.?
yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ // (4)
Par.?
āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti // (5)
Par.?
na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate // (6)
Par.?
prāṇāpānau vā upāṃśvantaryāmau // (7)
Par.?
vāk prātaranuvākaḥ // (8)
Par.?
net prāṇāpānau ca vācaṃ cānyenāntardadhānīti // (9)
Par.?
taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante // (10) Par.?
na āpo revatyai purastāt kiṃcana parihared iti // (11)
Par.?
tad iha sthitam anāvraskāya // (12)
Par.?
tad iha sthitam anāvraskāya // (13)
Par.?
Duration=0.021584033966064 secs.