UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15653
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hinotā no 'dhvaraṃ devayajyeti // (1)
Par.?
tasyā evaiṣā yājyā devayajyety abhirūpā // (2) Par.?
āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu // (3)
Par.?
prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu // (4)
Par.?
sam anyā yanty upayanty anyā iti samāyatīṣu // (5)
Par.?
āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu // (6)
Par.?
ā dhenavaḥ payasā tūrṇyarthā iti // (7)
Par.?
āpo vai dhenavaḥ // (8)
Par.?
āpo hīdaṃ sarvaṃ dhinvanti // (9)
Par.?
athādhvaryur hotāram abhyāvṛtya tiṣṭhati // (10)
Par.?
taṃ hotā pṛcchaty adhvaryav aiṣīr apā3 iti // (11)
Par.?
aiṣīr yajñam ity evainaṃ tad āha // (12)
Par.?
utem anannamur iti pratyāha // (13)
Par.?
avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha // (14)
Par.?
pratyukto hotaitaṃ nigadaṃ pratipadyate // (15)
Par.?
ūrg vai raso nigadaḥ // (16)
Par.?
ūrjam eva tad rasaṃ nigadena haviṣi dadhāti // (17)
Par.?
Start Lindner 12.2
ambayo yanty adhvabhir iti // (18)
Par.?
āpo vā ambayaḥ // (19)
Par.?
apo hi yatīḥ stauti // (20)
Par.?
emā agman revatīr jīvadhanyā ity āgatāsu // (21)
Par.?
āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti // (22)
Par.?
abhirūpā anvāha // (23)
Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (24)
Par.?
Duration=0.040864944458008 secs.