Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyai vā etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā // (1) Par.?
manotāyai ca haviṣaḥ // (2) Par.?
athetarat samānam // (3) Par.?
āgneyaḥ prathamaḥ // (4) Par.?
brahma vā agnir brahmayaśasasyāvaruddhyai // (5) Par.?
sārasvato dvitīyaḥ // (6) Par.?
vāg vai sarasvatī // (7) Par.?
vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai // (8) Par.?
saumyas tṛtīyaḥ // (9) Par.?
kṣatraṃ vai somaḥ kṣatrayaśasasyāvaruddhyai // (10) Par.?
pauṣṇaś caturthaḥ // (11) Par.?
annaṃ vai pūṣānnādyasyopāptyai // (12) Par.?
bārhaspatyaḥ pañcamaḥ // (13) Par.?
brahma vai bṛhaspatir brahmayaśasasyāvaruddhyai // (14) Par.?
vaiśvadevaḥ ṣaṣṭhaḥ // (15) Par.?
viśvarūpaṃ vā idam annam adyate 'nnādyasyopāptyai // (16) Par.?
aindraḥ saptamaḥ // (17) Par.?
kṣatraṃ vā indraḥ kṣatrayaśasasyāvaruddhyai // (18) Par.?
māruto 'ṣṭamaḥ // (19) Par.?
āpo vai marutaḥ // (20) Par.?
brahmakṣatre vā indrāgnī brahmayaśasasya ca kṣatrayaśasasya cāvaruddhyai // (21) Par.?
sāvitro daśamaḥ // (22) Par.?
savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai // (23) Par.?
vāruṇa ekādaśaḥ // (24) Par.?
kṣatraṃ vai varuṇaḥ kṣatrayaśasasyāvaruddhyai // (25) Par.?
evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait // (26) Par.?
tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti // (27) Par.?
Duration=0.052511930465698 secs.