Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñasya śiro 'cchidyata // (1) Par.?
te devā aśvināv abruvan // (2) Par.?
bhiṣajau vai sthaḥ // (3) Par.?
idaṃ yajñasya śiraḥ pratidhattam iti // (4) Par.?
tāv abrūtām // (5) Par.?
varaṃ vṛṇāvahai // (6) Par.?
graha eva nāv atrāpigṛhyatām iti // (7) Par.?
tābhyām etam āśvinam agṛhṇan // (8) Par.?
tato vai tau yajñasya śiraḥ pratyadhattām // (9) Par.?
yad āśvino gṛhyate yajñasya niṣkṛtyai // (10) Par.?
tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti // (11) Par.?
tasmād brāhmaṇena bheṣajaṃ na kāryam // (12) Par.?
apūto hy eṣo 'medhyo yo bhiṣak // (13) Par.?
tau bahiṣpavamānena pavayitvā tābhyām etam āśvinam agṛhṇan // (14) Par.?
tasmād bahiṣpavamāne stuta āśvino gṛhyate // (15) Par.?
tasmād evaṃ viduṣā bahiṣpavamāna upasadyaḥ // (16) Par.?
pavitraṃ vai bahiṣpavamāne // (17) Par.?
ātmānam eva pavayate // (18) Par.?
tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam // (19) Par.?
tasmād udapātram upanidhāya brāhmaṇaṃ dakṣiṇato niṣādya bheṣajaṃ kuryāt // (20) Par.?
yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati // (21) Par.?
brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti // (22) Par.?
yad ekapātrā gṛhyante tasmād eko 'ntarataḥ prāṇaḥ // (23) Par.?
dvipātrā hūyante // (24) Par.?
tasmād dvau dvau bahiṣṭāt prāṇāḥ // (25) Par.?
prāṇā vā ete yad dvidevatyāḥ // (26) Par.?
paśava iḍā // (27) Par.?
yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt // (28) Par.?
dvidevatyān bhakṣayitveḍām upahvayate // (29) Par.?
prāṇān evātman dhitvā paśūn upahvayate // (30) Par.?
vāg vā aindravāyavaḥ // (31) Par.?
cakṣur maitrāvaruṇaḥ // (32) Par.?
śrotram āśvinaḥ // (33) Par.?
purastād aindravāyavam bhakṣayati // (34) Par.?
tasmāt purastād vācā vadati purastān maitrāvaruṇam // (35) Par.?
tasmāt purastāc cakṣuṣā paśyati // (36) Par.?
sarvataḥ parihāram āśvinam // (37) Par.?
tasmāt sarvataḥ śrotreṇa śṛṇoti // (38) Par.?
prāṇā vā ete yad dvidevatyāḥ // (39) Par.?
ariktāni pātrāṇi sādayati // (40) Par.?
tasmād ariktā antarataḥ prāṇāḥ // (41) Par.?
yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti // (42) Par.?
yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya // (43) Par.?
dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati // (44) Par.?
vācy eva vācaṃ dadhāti // (45) Par.?
ā tṛtīyasavanāt pariśere yajñasya saṃtatyai // (46) Par.?
Duration=0.09107494354248 secs.