Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yayā vai prātar yajaty ṛk sā tad ahar yātayāmā bhavaty atha kasmād eṣā sarveṣu savaneṣv ayātayāmeti // (1) Par.?
yad eva savanair vitārayann eti prātaḥ prātaḥsāvasyeti tṛtīyasavane tenāyātayāmā // (2) Par.?
tad āhuḥ kasmāt prātar eva payasyā na mādhyaṃdine na tṛtīyasavana iti // (3) Par.?
yajño vai maitrāvaruṇaḥ // (4) Par.?
etad vai yajño jāyate yat prātaḥsavane // (5) Par.?
payobhājano vai taruṇaḥ kumāraḥ // (6) Par.?
tad yathā jātāya stanam upadadhyād evaṃ tat // (7) Par.?
vṛddho vā uttarayoḥ savanayoḥ // (8) Par.?
yadā vai vardhate 'tistano vai tadā // (9) Par.?
tasmāt prātar eva payasyā na mādhyaṃdine na tṛtīyasavana iti // (10) Par.?
Duration=0.015686988830566 secs.