UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15767
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur yayā vai prātar yajaty ṛk sā tad ahar yātayāmā bhavaty atha kasmād eṣā sarveṣu savaneṣv ayātayāmeti // (1) Par.?
yad eva savanair vitārayann eti prātaḥ prātaḥsāvasyeti tṛtīyasavane tenāyātayāmā // (2)
Par.?
tad āhuḥ kasmāt prātar eva payasyā na mādhyaṃdine na tṛtīyasavana iti // (3)
Par.?
yajño vai maitrāvaruṇaḥ // (4)
Par.?
etad vai yajño jāyate yat prātaḥsavane // (5)
Par.?
payobhājano vai taruṇaḥ kumāraḥ // (6)
Par.?
tad yathā jātāya stanam upadadhyād evaṃ tat // (7)
Par.?
vṛddho vā uttarayoḥ savanayoḥ // (8)
Par.?
yadā vai vardhate 'tistano vai tadā // (9)
Par.?
tasmāt prātar eva payasyā na mādhyaṃdine na tṛtīyasavana iti // (10)
Par.?
Duration=0.015686988830566 secs.