Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām // (1) Par.?
brahmaṇvanto devā āsan brahmaṇvanto 'surāḥ // (2) Par.?
te 'nyonyaṃ nāśaknuvann abhibhavitum // (3) Par.?
te devāḥ śaṇḍāmarkāv upāmantrayanta // (4) Par.?
tāv abrūtām // (5) Par.?
varaṃ vṛṇāvahai // (6) Par.?
grahāv eva nāv atrāpi gṛhyetām iti // (7) Par.?
tābhyām etau śukrāmanthināv agṛhṇan // (8) Par.?
tato devā abhavan parāsurāḥ // (9) Par.?
yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati // (10) Par.?
tau devā apanudyātmana indrāyājuhavuḥ // (11) Par.?
apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt // (12) Par.?
yam eva dveṣṭi tenainau sahāpanudate // (13) Par.?
sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ // (14) Par.?
indro hy etāni rūpāṇi karikrad acarat // (15) Par.?
asau vā ādityaḥ śukraḥ // (16) Par.?
candramā manthī // (17) Par.?
apigṛhya prāñcau niṣkrāmataḥ // (18) Par.?
tasmāt prāñcau yantau na paśyanti // (19) Par.?
pratyañcāv āvṛtya juhutaḥ // (20) Par.?
tasmāt pratyañcau yantau paśyanti // (21) Par.?
cakṣuṣī vā ete yajñasya yac chukrāmanthinau // (22) Par.?
nāsikottaravediḥ // (23) Par.?
abhitaḥ parikramya juhutaḥ // (24) Par.?
tasmād abhito nāsikāṃ cakṣuṣī // (25) Par.?
tasmān nāsikayā cakṣuṣī vidhṛte // (26) Par.?
sarvataḥ parikrāmato rakṣasām apahatyai // (27) Par.?
devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta // (28) Par.?
yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta // (29) Par.?
prācīr anyā āhutayo hūyante pratyañcau śukrāmanthinau // (30) Par.?
paścāc caiva purastāc ca yajamāno bhrātṛvyān praṇudate // (31) Par.?
tasmāt parācīḥ prajāḥ pravīyante pratīcīr jāyante // (32) Par.?
śukrāmanthinau vā anu prajāḥ prajāyante 'ttrīś cādyāś ca // (33) Par.?
suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā / (34.1) Par.?
suprajāḥ prajāḥ prajanayan parīhi manthī manthiśociṣety āha // (34.2) Par.?
etā vai suvīrā yā attrīḥ // (35) Par.?
etāḥ suprajā yā ādyāḥ // (36) Par.?
ya evaṃ vedāttry asya prajā jāyate nādyā // (37) Par.?
prajāpater akṣy aśvayat // (38) Par.?
tat parāpatat // (39) Par.?
tad vikaṅkatam prāviśat // (40) Par.?
tad vikaṅkate nāramata // (41) Par.?
tad yavam prāviśat // (42) Par.?
tad yave 'ramata // (43) Par.?
tad yavasya yavatvam // (44) Par.?
yad vaikaṅkatam manthipātram bhavati saktubhiḥ śrīṇāti // (45) Par.?
prajāpater eva tac cakṣuḥ saṃbharati // (46) Par.?
brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti // (47) Par.?
ārtapātraṃ hīti brūyāt // (48) Par.?
yad aśnuvītāndho 'dhvaryuḥ syād ārtim ārchet // (49) Par.?
tasmān nāśnute // (50) Par.?
Duration=0.126797914505 secs.