Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇo vā eṣa yad upāṃśuḥ // (1) Par.?
yad upāṃśupātreṇa prathamaś cottamaś ca grahau gṛhyete prāṇam evānuprayanti prāṇam anūdyanti // (2) Par.?
prajāpatir vā eṣa yad āgrayaṇaḥ // (3) Par.?
prāṇa upāṃśuḥ // (4) Par.?
patnīḥ prajāḥ prajanayanti // (5) Par.?
yad upāṃśupātreṇa pātnīvatam āgrayaṇād gṛhṇāti prajānām prajananāya // (6) Par.?
tasmāt prāṇam prajā anuprajāyante // (7) Par.?
devā vā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan // (8) Par.?
te suvargaṃ lokaṃ na prājānan // (9) Par.?
ta etam pātnīvatam apaśyan // (10) Par.?
tam agṛhṇata // (11) Par.?
tato vai te suvargaṃ lokam prājānan // (12) Par.?
yat pātnīvato gṛhyate suvargasya lokasya prajñātyai // (13) Par.?
sa somo nātiṣṭhata strībhyo gṛhyamāṇaḥ // (14) Par.?
taṃ ghṛtaṃ vajraṃ kṛtvāghnan // (15) Par.?
taṃ nirindriyam bhūtam agṛhṇan // (16) Par.?
tasmāt striyo nirindriyā adāyādīr api pāpāt puṃsa upastitaraṃ vadanti // (17) Par.?
yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti // (18) Par.?
upayāmagṛhīto 'sīty āha // (19) Par.?
iyaṃ vā upayāmaḥ // (20) Par.?
tasmād imām prajā anuprajāyante // (21) Par.?
bṛhaspatisutasya ta ity āha // (22) Par.?
brahma vai devānām bṛhaspatiḥ // (23) Par.?
brahmaṇaivāsmai prajāḥ prajanayati // (24) Par.?
indo ity āha // (25) Par.?
reto vā induḥ // (26) Par.?
reta eva tad dadhāti // (27) Par.?
indriyāva ity āha // (28) Par.?
prajā vā indriyam // (29) Par.?
prajā evāsmai prajanayati // (30) Par.?
agnā3 ity āha // (31) Par.?
agnir vai retodhāḥ // (32) Par.?
patnīva ity āha mithunatvāya // (33) Par.?
sajūr devena tvaṣṭrā somam pibety āha // (34) Par.?
tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt // (35) Par.?
rūpam eva paśuṣu dadhāti // (36) Par.?
devā vai tvaṣṭāram ajighāṃsan // (37) Par.?
sa patnīḥ prāpadyata // (38) Par.?
taṃ na pratiprāyacchan // (39) Par.?
tasmād api vadhyam prapannaṃ na pratiprayacchanti // (40) Par.?
tasmāt pātnīvate tvaṣṭre 'pigṛhyate // (41) Par.?
na sādayati // (42) Par.?
asannāddhi prajāḥ prajāyante // (43) Par.?
nānuvaṣaṭkaroti // (44) Par.?
yad anuvaṣaṭkuryād rudram prajā anvavasṛjet // (45) Par.?
yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet // (46) Par.?
upāṃśv anuvaṣaṭkaroti // (47) Par.?
na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati // (48) Par.?
agnīn neṣṭur upastham āsīda // (49) Par.?
neṣṭaḥ patnīm udānayety āha // (50) Par.?
agnīd eva neṣṭari reto dadhāti neṣṭā patniyām // (51) Par.?
udgātrā saṃkhyāpayati // (52) Par.?
prajāpatir vā eṣa yad udgātā prajānām prajananāya // (53) Par.?
apa upapravartayati // (54) Par.?
reta eva tat siñcati // (55) Par.?
ūruṇopa pravartayati // (56) Par.?
ūruṇā hi retaḥ sicyate // (57) Par.?
nagnaṃkṛtyorum upa pravartayati // (58) Par.?
yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante // (59) Par.?
Duration=0.12454199790955 secs.