Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo vā // (1) Par.?
agnir vai sarvā devatāḥ // (2) Par.?
viṣṇur yajñaḥ // (3) Par.?
vāk sarasvatī // (4) Par.?
brahma bṛhaspatiḥ // (5) Par.?
agninaivāsya devatābhir devatāḥ praticarati // (6) Par.?
viṣṇunā yajñena yajñam // (7) Par.?
sarasvatyā vācā vācam // (8) Par.?
bṛhaspatinā brahmaṇā brahma // (9) Par.?
samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte // (10) Par.?
etām eva nirvaped abhicaran // (11) Par.?
agnir vai sarvā devatāḥ // (12) Par.?
viṣṇur yajñaḥ // (13) Par.?
vāk sarasvatī // (14) Par.?
brahma bṛhaspatiḥ // (15) Par.?
agninaivainaṃ devatābhir abhiprayuṅkte // (16) Par.?
viṣṇunā yajñena // (17) Par.?
sarasvatyā vācā // (18) Par.?
bṛhaspatinā brahmaṇā // (19) Par.?
stṛṇuta enam // (20) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet paśum ālapsyamānaḥ // (21) Par.?
vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate // (22) Par.?
agnir vai sarvā devatāḥ // (23) Par.?
viṣṇur yajñaḥ // (24) Par.?
devatāś caiva yajñaṃ cāvarudhya paśum ālabhate // (25) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme // (26) Par.?
agnir vai sarvā devatā viṣṇur yajñaḥ // (27) Par.?
devatābhiś caivainaṃ yajñena ca jayati // (28) Par.?
yadi manyeta // (29) Par.?
prati purastāc carantīti // (30) Par.?
dve anuvākye kuryād ekāṃ yājyām // (31) Par.?
samam eva dvābhyāṃ karoti // (32) Par.?
aty ekayā prayuṅkte // (33) Par.?
āgnāvaiṣṇavaṃ ghṛte caruṃ nirvaped abhicaryamāṇaḥ // (34) Par.?
agnir vai sarvā devatāḥ // (35) Par.?
viṣṇur yajñaḥ // (36) Par.?
devatāś caiva yajñaṃ ca madhyataḥ praviśati // (37) Par.?
mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca // (38) Par.?
dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ // (39) Par.?
mithunenaivātmānam abhitaḥ paryūhate // (40) Par.?
astṛtyai // (41) Par.?
āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ // (42) Par.?
agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ // (43) Par.?
tau cakṣuṣaḥ pradātārau // (44) Par.?
tā eva bhāgadheyenopadhāvati // (45) Par.?
tā asmai cakṣuḥ prayacchataḥ // (46) Par.?
mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca // (47) Par.?
dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ // (48) Par.?
mithunaṃ cakṣuḥ // (49) Par.?
mithunenaivāsmai mithunaṃ janayati // (50) Par.?
ghṛte bhavati // (51) Par.?
tejo vai ghṛtam // (52) Par.?
tejaś cakṣuḥ // (53) Par.?
tejasaivāsmiṃs tejo dadhāti // (54) Par.?
āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta // (55) Par.?
agnir vai sarvā devatāḥ // (56) Par.?
viṣṇur yajñaḥ // (57) Par.?
vāk sarasvatī // (58) Par.?
brahma bṛhaspatiḥ // (59) Par.?
agninaivāsya devatābhir devatā āpnoti // (60) Par.?
viṣṇunā yajñena yajñam // (61) Par.?
sarasvatyā vācā vācam // (62) Par.?
bṛhaspatinā brahmaṇā brahma // (63) Par.?
puroḍāśais savanāni // (64) Par.?
kapālaiś chandāṃsi // (65) Par.?
saiṣādhvarakalpā nāmeṣṭiḥ // (66) Par.?
yajñam evaitayāpnoti // (67) Par.?
tatra yat kiṃ ca dadāti tad dakṣiṇā // (68) Par.?
maitrāvaruṇam ekakapālam anunirvapati // (69) Par.?
yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti // (70) Par.?
ekakapālo bhavati // (71) Par.?
na vai puruṣaṃ kapālair āptum arhati // (72) Par.?
ekadhaivainam āpnoti // (73) Par.?
Duration=0.22635102272034 secs.