Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiṣṭayajūṃṣi juhoti yajñasya samiṣṭyai // (1) Par.?
yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti // (2) Par.?
nava juhoti // (3) Par.?
nava vai puruṣe prāṇāḥ // (4) Par.?
puruṣeṇa yajñaḥ saṃmitaḥ // (5) Par.?
yāvān eva yajñas tam prīṇāti // (6) Par.?
ṣaḍ ṛgmiyāṇi juhoti // (7) Par.?
ṣaḍ vā ṛtavaḥ // (8) Par.?
ṛtūn eva prīṇāti // (9) Par.?
trīṇi yajūṃṣi // (10) Par.?
traya ime lokāḥ // (11) Par.?
imān eva lokān prīṇāti // (12) Par.?
yajña yajñaṃ gaccha // (13) Par.?
yajñapatiṃ gacchety āha // (14) Par.?
yajñapatim evainaṃ gamayati // (15) Par.?
svām yoniṃ gacchety āha // (16) Par.?
svām evainaṃ yoniṃ gamayati // (17) Par.?
eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha // (18) Par.?
yajamāna eva vīryaṃ dadhāti // (19) Par.?
vāsiṣṭho ha sātyahavyo devabhāgam papraccha // (20) Par.?
yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca // (21) Par.?
yajñapatāv iti // (22) Par.?
satyād vai sṛñjayāḥ parābabhūvur iti hovāca // (23) Par.?
yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti // (24) Par.?
devā gātuvido gātuṃ vittvā gātum itety āha // (25) Par.?
yajña eva yajñam pratiṣṭhāpayati yajamānasyāparābhāvāya // (26) Par.?
Duration=0.038088083267212 secs.