Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naimiṣyā vai sattram āsata // (1) Par.?
ta utthāya saptaviṃśatiṃ kurupañcāleṣu vatsatarān avanvata // (2) Par.?
tān vako dālbhir abravīt // (3) Par.?
yūyam evaitān vibhajadhvam // (4) Par.?
imam ahaṃ dhṛtarāṣṭraṃ vaicitravīryaṃ gamiṣyāmi // (5) Par.?
sa mahyaṃ gṛhān kariṣyatīti // (6) Par.?
tam āgacchat // (7) Par.?
tan nāsūrkṣat // (8) Par.?
taṃ prākālayata // (9) Par.?
etā gā brahmabandha iti // (10) Par.?
abravīt // (11) Par.?
paśupatir gā hanti // (12) Par.?
tāḥ paraḥ pacamānaś careti // (13) Par.?
tāsāṃ devasūr me rājānnaṃ prāsuṣod iti // (14) Par.?
sakthāny utkartam apacata // (15) Par.?
tasmin pacamāne vyadasyat // (16) Par.?
so 'gnaye rudravate 'ṣṭākapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām // (17) Par.?
tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat // (18) Par.?
tā vipraśnikā avindan // (19) Par.?
brāhmaṇo vai tvāyam abhicarati // (20) Par.?
tasmin nāthasveti // (21) Par.?
tam upāśikṣat // (22) Par.?
tasmai bahv adadāt // (23) Par.?
so 'gnaye surabhimate 'ṣṭākapālaṃ niravapac chuklānāṃ vrīhīṇām // (24) Par.?
tato vai tad vyadasyat // (25) Par.?
agnaye rudravate 'ṣṭākapālaṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran // (26) Par.?
agnir vai rudraḥ // (27) Par.?
rudrāyaivainam apidadhāti // (28) Par.?
kṛṣṇānāṃ vrīhīṇāṃ bhavati // (29) Par.?
kṛṣṇam iva vai tamaḥ // (30) Par.?
tamo mṛtyuḥ // (31) Par.?
mṛtyunaivainaṃ grahayati // (32) Par.?
agnaye surabhimate 'ṣṭākapālaṃ nirvapet // (33) Par.?
yarhy ayaṃ devaḥ prajā abhimanyeta yadā kāmayeta vidasyed iti // (34) Par.?
eṣā vā agner bhiṣajyā tanūr yā surabhimatī // (35) Par.?
tām eva bhāgadheyenopadhāvati // (36) Par.?
tayainā bhiṣajyati // (37) Par.?
agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ // (38) Par.?
pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate // (39) Par.?
yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati // (40) Par.?
tayainaṃ surabhiṃ karoti // (41) Par.?
agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ // (42) Par.?
śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti // (43) Par.?
yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati // (44) Par.?
tayainaṃ punāti // (45) Par.?
agnaye 'nnādāyāṣṭākapālaṃ nirvaped yaḥ kāmayeta // (46) Par.?
annādas syām iti // (47) Par.?
agnir vai devānām annādaḥ // (48) Par.?
tam eva bhāgadheyenopadhāvati // (49) Par.?
sa enam annādaṃ karoti // (50) Par.?
agnaye 'nnavate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta // (51) Par.?
annavān syām iti // (52) Par.?
agnir vai devānāṃ annavān // (53) Par.?
tam eva bhāgadheyenopadhāvati // (54) Par.?
sa enam annavantaṃ karoti // (55) Par.?
agnaye 'nnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta // (56) Par.?
annapatis syām iti // (57) Par.?
agnir vai devānām annapatiḥ // (58) Par.?
tam eva bhāgadheyenopadhāvati // (59) Par.?
sa enam annapatiṃ karoti // (60) Par.?
saṃvatsaraṃ parinirvapet // (61) Par.?
saṃvatsaro vā annādyasya pradātā // (62) Par.?
tam eva bhāgadheyenopadhāvati // (63) Par.?
sa enam annādam annavantam annapatiṃ karoti // (64) Par.?
agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ // (65) Par.?
yad vai kiṃ ca vindate tad vasu // (66) Par.?
agnir devānāṃ vasumān // (67) Par.?
tam eva bhāgadheyenopadhāvati // (68) Par.?
so 'smai sarvān kāmān prayacchati // (69) Par.?
Duration=0.88219690322876 secs.