Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sphyena vedim uddhanti // (1) Par.?
rathākṣeṇa vimimīte // (2) Par.?
yūpam minoti // (3) Par.?
trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati stṛtyai // (4) Par.?
yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam // (5) Par.?
vedyantasya saṃdhau minoty ubhayor lokayor abhijityai // (6) Par.?
uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya // (7) Par.?
ye trayo madhyamās tānt samān paśukāmasya // (8) Par.?
etān vā anu paśava upatiṣṭhante // (9) Par.?
paśumān eva bhavati // (10) Par.?
vyatiṣajed itarān // (11) Par.?
prajayaivainam paśubhir vyatiṣajati // (12) Par.?
yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam // (13) Par.?
eṣā vai gartamit // (14) Par.?
yasyaivam minoti tājak pramīyate // (15) Par.?
dakṣiṇārdhyaṃ varṣiṣṭham minuyāt suvargakāmasyātha hrasīyāṃsam // (16) Par.?
ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai // (17) Par.?
yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate // (18) Par.?
yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate // (19) Par.?
yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet // (20) Par.?
stry evāsya jāyate // (21) Par.?
yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet // (22) Par.?
pumān evāsya jāyate // (23) Par.?
asurā vai devān dakṣiṇata upānayan // (24) Par.?
tān devā upaśayenaivāpānudanta // (25) Par.?
tad upaśayasyopaśayatvam // (26) Par.?
yad dakṣiṇata upaśaya upaśaye bhrātṛvyāpanuttyai // (27) Par.?
sarve vā anye yūpāḥ paśumantaḥ // (28) Par.?
athopaśaya evāpaśuḥ // (29) Par.?
tasya yajamānaḥ paśuḥ // (30) Par.?
yan na nirdiśed ārtim ārched yajamānaḥ // (31) Par.?
asau te paśur iti nirdiśed yaṃ dviṣyāt // (32) Par.?
yam eva dveṣṭi tam asmai paśuṃ nirdiśati // (33) Par.?
yadi na dviṣyād ākhus te paśur iti brūyāt // (34) Par.?
na grāmyān paśūn hinasti nāraṇyān // (35) Par.?
prajāpatiḥ prajā asṛjata // (36) Par.?
so 'nnādyena vyārdhyata // (37) Par.?
sa etām ekādaśinīm apaśyat // (38) Par.?
tayā vai so 'nnādyam avārunddha // (39) Par.?
yad daśa yūpā bhavanti // (40) Par.?
daśākṣarā virāṭ // (41) Par.?
annaṃ virāṭ // (42) Par.?
virājaivānnādyam avarunddhe // (43) Par.?
ya ekādaśa stana evāsyai sa duha evaināṃ tena // (44) Par.?
vajro vā eṣā saṃmīyate yad ekādaśinī // (45) Par.?
seśvarā purastāt pratyañcaṃ yajñaṃ saṃmarditoḥ // (46) Par.?
yat pātnīvatam minoti yajñasya pratyuttabdhyai // (47) Par.?
sayatvāya // (48) Par.?
Duration=0.11618208885193 secs.