Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, animal sacrifice, paśubandha, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghnanti vā etat somaṃ yad abhiṣuṇvanti / (1.1) Par.?
yat saumyo bhavati yathā mṛtāyānustaraṇīṃ ghnanti tādṛg eva tat / (1.2) Par.?
yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate / (1.3) Par.?
udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ / (1.4) Par.?
ava // (1.5) Par.?
īkṣante pavitraṃ vai saumya ātmānam eva pavayante / (2.1) Par.?
ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate / (2.2) Par.?
yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam / (2.3) Par.?
rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra // (2.4) Par.?
na gatamanā bhavati / (3.1) Par.?
apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra / (3.2) Par.?
upāṃśu yajati mithunatvāya / (3.3) Par.?
brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva // (3.4) Par.?
yajñasya sviṣṭaṃ śamayati varuṇena duriṣṭaṃ nārtim ārchati yajamānaḥ / (4.1) Par.?
yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai / (4.2) Par.?
yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti // (4.3) Par.?
Duration=0.050965070724487 secs.