Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vā indriyaṃ vīryaṃ vyabhajanta // (1) Par.?
tato yad atyaśiṣyata tad atigrāhyā abhavan // (2) Par.?
tad atigrāhyāṇām atigrāhyatvam // (3) Par.?
yad atigrāhyā gṛhyanta indriyam eva tad vīryaṃ yajamāna ātman dhatte // (4) Par.?
teja āgneyena // (5) Par.?
indriyam aindreṇa // (6) Par.?
brahmavarcasaṃ sauryeṇa // (7) Par.?
upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni // (8) Par.?
yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ // (9) Par.?
yad ukthye gṛhṇīyāt pratyañcaṃ yajñam atigrāhyāḥ saṃśṛṇīyuḥ // (10) Par.?
viśvajiti sarvapṛṣṭhe grahītavyā yajñasya savīryatvāya // (11) Par.?
prajāpatir devebhyo yajñān vyādiśat // (12) Par.?
sa priyās tanūr apanyadhatta // (13) Par.?
tad atigrāhyā abhavan // (14) Par.?
vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti // (15) Par.?
apy agniṣṭome grahītavyā yajñasya satanutvāya // (16) Par.?
devatā vai sarvāḥ sadṛśīr āsan // (17) Par.?
tā na vyāvṛtam agacchan // (18) Par.?
te devā eta etān grahān apaśyan // (19) Par.?
tān agṛhṇata // (20) Par.?
āgneyam agniḥ // (21) Par.?
aindram indraḥ // (22) Par.?
sauryaṃ sūryaḥ // (23) Par.?
tato vai te 'nyābhir devatābhir vyāvṛtam agacchan // (24) Par.?
yasyaivaṃ viduṣa ete grahā gṛhyante vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati // (25) Par.?
ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ // (26) Par.?
āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe // (27) Par.?
indravāyū hi sayujau // (28) Par.?
sauryeṇāmuṣmiṃ loke jyotir dhatte // (29) Par.?
jyotiṣmanto 'smā ime lokā bhavanti // (30) Par.?
samāvadvīryān enān kurute // (31) Par.?
etān vai grahān bambāviśvavayasāv avittām // (32) Par.?
tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ // (33) Par.?
yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti // (34) Par.?
Duration=0.065655946731567 secs.