Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ // (1.1) Par.?
kṛtyāpratiharaṇo dūṣyā dūṣir asi īśānāṃ tvā samaṃ jyotir uto asy abandhukṛd ye purastāt suparṇas tvā yāṃ te cakruḥ pratīcīnaphalo yad duṣkṛtam ayaṃ pratisaro yāṃ kalpayantīti kṛtyāpratiharaṇāni / (2.1) Par.?
iti kṛtyāgaṇaḥ // (2.2) Par.?
cātanaḥ stuvānam idaṃ havir ye 'māvāsyām upa prāgān niḥsālām arāyakṣayaṇaṃ śaṃ no devī pṛśniparṇy ā paśyati tānt satyaujās tvayā pūrvaṃ purastād yukto antardāve juhuta prāgnaye rakṣohaṇam ity anuvākaś cātanāni / (3.1) Par.?
iti cātanagaṇaḥ // (3.2) Par.?
mātṛnāmā divyo gandharva ā paśyatīmaṃ me agne yau te māteti mātṛnāmāni / (4.1) Par.?
iti mātṛgaṇaḥ // (4.2) Par.?
vāstoṣpatīya āśānām āśāpālebhya ihaiva dhruvām ṛdhaṅmantro yonim uta putraḥ pitaram indrasya gṛho 'sīti catasro dive svāhāśamavarma me pṛthivyai śrotrāyeti dhanvānīti dve ūrjaṃ bibhrad iti ṣaṭsatyaṃ bṛhad ity anuvāko vāstoṣpatīyāni / (5.1) Par.?
iti vāstugaṇaḥ // (5.2) Par.?
pāpmahā vi devā jarasāvṛtam apa naḥ śośucad agham ava mā pāpmann iti pāpmahā / (6.1) Par.?
iti pāpmahā gaṇaḥ // (6.2) Par.?
takmanāśano jarāyujaḥ prathamo yad agnir ud agātāṃ daśavṛkṣa muñca kṣetriyāt tvā hariṇasya raghuṣyado muñcāmi tvā bhavāśarvau manve vāṃ yo giriṣu dive svāhāgnis takmānam agner ivāsyāva mā pāpmant sṛjāva jyām iva varaṇo vārayātā imaṃ yavaṃ vidradhasya balāsasya namo rūrāyeti dve śīrṣaktiṃ śīrṣāmayam iti takmanāśanāni / (7.1) Par.?
iti takmanāśanagaṇaḥ // (7.2) Par.?
duḥsvapnanāśanāni dauṣvapnyaṃ daurjīvityaṃ paro 'paihi yo na jīvo 'si pary āvarte duṣvapnyād yat svapne annam aśnami yo na stāyad dipsati yo naḥ suptāṃ jāgrato yan me manso duṣvapnyaṃ kāma svapnaṃ suptvā vidma te svapneti trayaḥ paryāyā duḥsvapnanāśanāni / (8.1) Par.?
iti duḥsvapnanāśanagaṇaḥ // (8.2) Par.?
āyuṣyo yathā dyauḥ prāṇāpānāv ojo 'si tubhyam evākṣībhyāṃ te muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity āyuṣyāṇi / (9.1) Par.?
iti āyuṣyagaṇaḥ // (9.2) Par.?
varcasyo ye triṣaptā asmin vasu prātar agniṃ hastivarcasaṃ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv aragarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanam iti varcasyāni / (10.1) Par.?
iti varcasyagaṇaḥ // (10.2) Par.?
svastyayano amūḥ pāre pātaṃ na indrāpūṣaṇā tvaṣṭā me daivyaṃ yena soma namo devavadhebhyo 'bhayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣo 'namitraṃ no adharād yamomṛtyur bṛhaspatir naḥ pari pātu tyam ū ṣu trātāram indraḥ sutrāmā sa sutrāmā ā mandrair indra marmāṇi te varma me dyāvāpṛthivī aindrāgnaṃ varma girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād iti svastyayanāni / (11.1) Par.?
iti svastyayanagaṇaḥ // (11.2) Par.?
abhayaḥ svastidā viśāṃ brāhmaṇena paryuktāsi na tā arvā reṇukakāṭo abhayaṃ mitrāvaruṇāv abhayaṃ dyāvāpṛthivī asmai grāmāya hataṃ tardaṃ pūṣemā āśā indraḥ sutrāmā maitaṃ panthāṃ svastidā viśāṃ patir nama te ghoṣiṇībhya ā te rāṣṭram idam uc chreyo yata indra bhayāmaha ity abhayāni / (12.1) Par.?
ity abhayagaṇaḥ // (12.2) Par.?
aparājito vidmā śarasya mā no cidann adārasṛt svastidā saṃśitaṃ me tvayā manyo yas te manyo etā devasenā avamanyur nirhastaḥ pari vartmāny abhibhūr indro jāyaty abhi tvendrety aparājitāni / (13.1) Par.?
ity aparājitagaṇaḥ // (13.2) Par.?
śarmavarmā yaḥ sapatna itaś ca yad amutaś cāpendra dviṣato yūyaṃ naḥ pravata imam agna āyuṣe tisro devīr uruvyacā no indrasya śarmāsīti uttamāṃ varjayitvā yena devā asurāṇām anaḍudbhyas tvam iti dve tanūṣ ṭe vājin vājasya nu prasave devānāṃ patnīr adhi brūhi rakṣohaṇaṃ vājinaṃ ye srāktyaṃ varma me dyāvāpṛṭhivī aindrāgnaṃ varma bahulaṃ varma mahyam ayaṃ mitraḥ pṛthivyod akrāmad aspatnaṃ purastād iti śarmavarmā / (14.1) Par.?
iti śarmavarmā gaṇaḥ // (14.2) Par.?
devapurā ye purastād brahma jajñānaṃ sahasradhāra evāgnir mā pātu agniṃ te vasuvantaṃ mitraḥ pṛthivyod akrāmad apa ny adhuḥ pauruṣeyaṃ vadhaṃ jitam asmākam iti devapurīyaḥ / (15.1) Par.?
iti devapurīyagaṇaḥ // (15.2) Par.?
rudro ye 'syāṃ prācī dig itirudragaṇaḥ / (16.1) Par.?
iti rudragaṇaḥ // (16.2) Par.?
raudro rudra jalāṣabheṣaja ye 'syāṃ prācī dig ud itas trayo akraman bhavāśarvau manve vāṃ brahma jajñānam anāptā ye sahasradhāra eva grīṣmo hemanto anaḍudbhyas tvaṃ mahyam āpo vaiśvānaro yamo mṛtyur yāṃ te rudra yo agnau rudro bhavāśarvau mṛḍataṃ bhavāśarvāv idaṃ brūmo yas te sarpo vṛścikas tasmai prācyā diśo antardeśād iti raudragaṇaḥ / (17.1) Par.?
iti raudragaṇaḥ // (17.2) Par.?
citrāgaṇo mā no vidann adārasṛt svastidā viśām amūhoāre aghadviṣṭā agne yat te tapa iti pañca sūktāni rudra jalāṣabheṣaja ye 'syāṃ prācī dig vi devā uta devā agner manva itiprabhṛtīni mṛgārasūktāny uttamaṃ varjayitvāpa naḥ śośucad aghaṃ pṛthivyām agnaye mamāgne vrahma jajñānam anāptā ye sahasradhāre savitā prasavānāṃ nava prāṇān pātaṃ nas tvaṣṭā me yena soma namo devavadhebhyo 'bhayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣaḥ siṃhe vyāghre 'bhayaṃ dyāvāpṛthivī grīṣmo hemanto 'naḍudbhyas tvaṃ mahyam āpo vaiśvānaro yamo mṛtyur abhi tvendra viśvajit trāyamāṇāyai imaṃ me agne viṣāṇā pāśān śakadhūmaṃ somārudreti dve bṛhaspatir nas tyam ū ṣu trātāram indraḥ sutrāmā ā mandrair indra marmāṇi te antakāya mṛtyavā ā rabhasvāyaṃ pratisaro 'yaṃ me varaṇo bhavāśarvau mṛḍataṃ prāṇāya namo 'gniṃ brūma ity arthasūktaṃ satyaṃ bṛhad iti dve prathame girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād grīṣmas te bhūme varṣāṇy upasthās te bhūme mātaḥ sahasraśṛṅgo vṛṣabho jātavedā mā pra gāma patho yo yajñasya tasmai prācyā diśo antardeśād iti paryāyaś citrāgaṇaḥ / (18.1) Par.?
iti citrāgaṇaḥ // (18.2) Par.?
patnīvanto aditir dyauḥ sinīvāli kuhūṃ devīm iti trīṇi sūktāni patnīvantaḥ / (19.1) Par.?
iti patnīvantagaṇaḥ / (19.2) Par.?
svasti mātra indra juṣasvāyā viṣṭhā śive te stāṃ pādābhyāṃ te saṃ te śirṣṇo vatso virāja ity ekā uccā patantam iti dve bhūyān indro viṣāsahiṃ sahamānam ity ādityagaṇaḥ // (19.3) Par.?
śaṃ no devī śaṃ na indrāgnī śaṃ no vāto vātu śāntā dyauḥ pippalādiśāntigaṇaḥ / (20.1) Par.?
iti pippalādiśāntigaṇaḥ // (20.2) Par.?
gane yad iti pañca sūktāni pañcāpatyāni bhavanti pāñcajanyāni bhavanti pāñcāpatyo gaṇaḥ / (21.1) Par.?
iti pañcāpatyagaṇaḥ // (21.2) Par.?
ambayo yanti śambhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohita ud asya krtavo mūrdhāham iti dve sūkte viṣāsahim iti salilagaṇaḥ / (22.1) Par.?
iti salilagaṇaḥ // (22.2) Par.?
ye triṣaptā iti viśvakarmā gaṇaḥ // (23.1) Par.?
aghadviṣṭā devajātā śaṃ no devī varaṇo vārayātai pippalī vidradhasya yā babhrava iti gaṇakarmā gaṇo bhaisajyaś ca bhavati / (24.1) Par.?
iti bhaiṣajyagaṇaḥ // (24.2) Par.?
ayaṃ te yonir ā no bhara dhītī vā ya ity arthasūktam utthāpano gaṇaḥ / (25.1) Par.?
ity utthāpanagaṇaḥ // (25.2) Par.?
ambayo yanti śambhumayobhū hiraṇyavarṇā niḥsālāṃ ye agnayo brahma jajñānam ity ekaita devā mṛgārasūktāny uttamaṃ varjayitvāpa naḥ śośucad aghaṃ punantu mā sasruṣīr himavataḥ pra sravanti vāyog pūtaḥ pavitreṇa śaṃ ca no mayaś ca no 'naḍudbhyas tvaṃ mahyam āpo vaiśvānaro raśmibhir yamo mṛtyur viśvajit saṃjñānaṃ no yady antarikṣe punar maitv indriyaṃ śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti śāntigaṇaḥ / (26.1) Par.?
iti sarvaiḥ sūktaiḥ kauśikoktabṛhacchāntigaṇaḥ // (26.2) Par.?
ambayo yanti śambhumayobhū hiraṇyavarṇā uta devā yady antarikṣe punar naitv indriyaṃ śivā naḥ śaṃ no vāto vātv agniṃ brūmo vanaspatīn iti śāntātīyo laghuśāntigaṇaḥ // (27.1) Par.?
ye triṣaptā mamāgne varcaḥ prātar agniṃ girāv aragarāṭeṣu divas pṛthivyā hastivarcasaṃ siṃhe vyāghre yaśo havir yas te gandha iti tisṛbhir varcasyagaṇaḥ // (28.1) Par.?
yā asurā manuṣyā mā no vidan namo devavadhebhya ity abhayagaṇaḥ // (29.1) Par.?
bhūto bhūteṣv iti rājānam abhiṣekagaṇaḥ // (30.1) Par.?
ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ // (31.1) Par.?
Duration=0.13810420036316 secs.