Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sarasvatī, Vāc, speech

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā etā aṣṭau devatāḥ / (1.1) Par.?
etāvad idaṃ sarvam / (1.2) Par.?
te x karoti // (1.3) Par.?
sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt / (2.1) Par.?
manasainaṃ nirbhajet // (2.2) Par.?
tad etad ṛcābhyanūcyate / (3.1) Par.?
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ / (3.2) Par.?
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti // (3.3) Par.?
tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ // (4.1) Par.?
turīyaṃ vāco manuṣyā vadantīti / (5.1) Par.?
caturbhāgo ha vai turīyaṃ vācaḥ / (5.2) Par.?
sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda // (5.3) Par.?
sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati // (6.1) Par.?
Duration=0.032548904418945 secs.