Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): om, oṃ, oṃkāra, śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat // (1.1) Par.?
sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama // (2.1) Par.?
hantemaṃ trayaṃ vedam pīᄆayānīti // (3.1) Par.?
sa imaṃ trayaṃ vedam apīᄆayat / (4.1) Par.?
tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat // (4.2) Par.?
eṣa u ha vāva sarasaḥ / (5.1) Par.?
sarasā ha vā evaṃvidas trayī vidyā bhavati // (5.2) Par.?
sa imaṃ rasam pīᄆayitvāpanidhāyordhvo 'dravat // (6.1) Par.?
taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ / (7.1) Par.?
tasmād ete śreṣṭhā devānām / (7.2) Par.?
ete hy enam anvapaśyan // (7.3) Par.?
sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat // (8.1) Par.?
ta imaṃ rasaṃ devā anvaikṣanta / (9.1) Par.?
te 'bhyapaśyant sa tapo vā abhūd iti // (9.2) Par.?
imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat // (10.1) Par.?
eṣa u ha vāva sarasaḥ / (11.1) Par.?
tenainam prāyuvan / (11.2) Par.?
yathā madhunā lājān prayuyād evam // (11.3) Par.?
te 'bhyatapyanta / (12.1) Par.?
teṣāṃ tapyamānānām āpyāyata vedaḥ / (12.2) Par.?
te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat / (12.3) Par.?
ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti // (12.4) Par.?
tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ / (13.1) Par.?
sa ya etad evaṃ vedaivam evāpīnena vedena yajate / (13.2) Par.?
yado yājayaty evam evāpīnena vedena yājayati // (13.3) Par.?
tasya haitasya naiva kācanārtir asti ya evaṃ veda / (14.1) Par.?
sa ya evainam upavadati sa ārtim ṛcchati // (14.2) Par.?
Duration=0.070033073425293 secs.