Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): linguistic speculation, om, oṃ, oṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti // (1.1) Par.?
om iti vai sāma vāg ity ṛk / (2.1) Par.?
om iti mano vāg iti vāk / (2.2) Par.?
om iti prāṇo vāg ity eva vāk / (2.3) Par.?
om itīndro vāg iti sarve devāḥ / (2.4) Par.?
tad etad indram eva sarve devā anuyanti // (2.5) Par.?
om ity etad evākṣaram / (3.1) Par.?
etena vai saṃsave parasyendraṃ vṛñjīta / (3.2) Par.?
etena ha vai tad bako dālbhya ājakeśinām indraṃ vavarja / (3.3) Par.?
om ity etenaivānināya // (3.4) Par.?
tāny etāny aṣṭau / (4.1) Par.?
aṣṭākṣarā gāyatrī / (4.2) Par.?
gāyatraṃ sāma brahma u gāyatrī / (4.3) Par.?
tad u brahmābhisaṃpadyate / (4.4) Par.?
aṣṭāśaphāḥ paśavas teno paśavyam // (4.5) Par.?
tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ / (5.1) Par.?
bahur bhūyas sarvaṃ sarvasmād uttaraṃ jyotiḥ / (5.2) Par.?
ṛtaṃ satyaṃ vijñānaṃ vivācanam aprativācyam / (5.3) Par.?
pūrvaṃ sarvaṃ sarvā vāk / (5.4) Par.?
sarvam idam api dhenuḥ pinvate parāg arvāk // (5.5) Par.?
Duration=0.044097900390625 secs.