Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
tā enaṃ sṛṣṭā annakāśinīr abhitas samantam paryaviśan // (1.2) Par.?
tā abravīt kiṃkāmāḥ stheti / (2.1) Par.?
annādyakāmā ity abruvan // (2.2) Par.?
so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva / (3.1) Par.?
tad vaḥ prayacchānīti / (3.2) Par.?
tan naḥ prayacchety abruvan // (3.3) Par.?
so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ / (4.1) Par.?
ebhyaḥ prathamam pradāsyāmīti // (4.2) Par.?
tebhyo hiṅkāram prāyacchat / (5.1) Par.?
tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti // (5.2) Par.?
prastāvam manuṣyebhyaḥ / (6.1) Par.?
tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti // (6.2) Par.?
ādiṃ vayobhyaḥ / (7.1) Par.?
tasmāt tāny ādadānāny upāpapātam iva caranti // (7.2) Par.?
udgīthaṃ devebhyo 'mṛtam / (8.1) Par.?
tasmāt te 'mṛtāḥ // (8.2) Par.?
pratihāram āraṇyebhyaḥ paśubhyaḥ / (9.1) Par.?
tasmāt te pratihṛtās tantasyamānā iva caranti // (9.2) Par.?
Duration=0.064410924911499 secs.