Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīnārada uvāca / (1.1) Par.?
kathitaṃ me tvayā deva harināmānukīrtanam / (1.2) Par.?
pāpāpahaṃ mahāsaukhyaṃ bhagavadbhaktikāraṇam // (1.3) Par.?
tatrāhaṃ yāni nāmāni kīrtayāmi surottama / (2.1) Par.?
tāny ahaṃ jñātum icchāmi sākalyena kutūhalāt // (2.2) Par.?
śrīśiva uvāca / (3.1) Par.?
bhūmyambutejasāṃ ye vai paramāṇūn api dvija / (3.2) Par.?
śakyante gaṇituṃ bhūyo janmabhir na harer guṇān // (3.3) Par.?
tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam / (4.1) Par.?
nāmnāṃ sahasraṃ pārvatyai yadi hoktaṃ kṛpālunā // (4.2) Par.?
samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī / (5.1) Par.?
apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum // (5.2) Par.?
tadā tasyai mayā prokto matparo jagadīśvaraḥ / (6.1) Par.?
nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ // (6.2) Par.?
tad ahaṃ te 'bhivakṣyāmi mahābhāgavato bhavān / (7.1) Par.?
yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt // (7.2) Par.?
udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam / (8.1) Par.?
bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam // (8.2) Par.?
brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam / (9.1) Par.?
gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi // (9.2) Par.?
oṃ namo vāsudevāya kṛṣṇāya paramātmane / (10.1) Par.?
praṇatakleśasaṃhartre paramānandadāyine // (10.2) Par.?
oṃ śrīkṛṣṇaḥ śrīpatiḥ śrīmān śrīdharaḥ śrīsukhāśrayaḥ / (11.1) Par.?
śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ // (11.2) Par.?
paramātmā paraṃ brahma pareśaḥ parameśvaraḥ / (12.1) Par.?
parānandaḥ paraṃ dhāma paramānandadāyakaḥ // (12.2) Par.?
nirālambo nirvikāro nirlepo niravagrahaḥ / (13.1) Par.?
nityānando nityamukto nirīho nispṛhapriyaḥ // (13.2) Par.?
priyaṃvadaḥ priyakaraḥ priyadaḥ priyasaṃjanaḥ / (14.1) Par.?
priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ // (14.2) Par.?
mahātyāgī mahābhogī mahāyogī mahātapāḥ / (15.1) Par.?
mahātmā mahatāṃ śreṣṭho mahālokapatir mahān // (15.2) Par.?
siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ / (16.1) Par.?
siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ // (16.2) Par.?
iṣṭo viśiṣṭaḥ śiṣṭeṣṭo mahiṣṭho jiṣṇur uttamaḥ / (17.1) Par.?
jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ // (17.2) Par.?
vibhuḥ śambhuḥ prabhur bhūmā svabhūḥ svānandamūrtimān / (18.1) Par.?
prītimān prītidātā ca prītidaḥ prītivardhanaḥ // (18.2) Par.?
yogeśvaro yogagamyo yogīśo yogapāragaḥ / (19.1) Par.?
yogadātā yogapatir yogasiddhividhāyakaḥ // (19.2) Par.?
satyavrataḥ satyaparaḥ trisatyaḥ satyakāraṇaḥ / (20.1) Par.?
satyāśrayaḥ satyaharaḥ satpāliḥ satyavardhanaḥ // (20.2) Par.?
sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt / (21.1) Par.?
sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ // (21.2) Par.?
janārdano jagannātho jagattrātā jagatpitā / (22.1) Par.?
jagatkartā jagaddhartā jagadānandamūrtimān // (22.2) Par.?
dharāpatir lokapatiḥ svarpatir jagatāṃpatiḥ / (23.1) Par.?
vidyāpatir vittapatiḥ satpatiḥ kamalāpatiḥ // (23.2) Par.?
caturātmā caturbāhuś caturvargaphalapradaḥ / (24.1) Par.?
caturvyūhaś caturdhāmā caturyugavidhāyakaḥ // (24.2) Par.?
ādidevo devadevo deveśo devadhāraṇaḥ / (25.1) Par.?
devakṛd devabhṛd devo deveḍitapadāmbujaḥ // (25.2) Par.?
viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ / (26.1) Par.?
viśvasūr viśvaphalado viśvago viśvanāyakaḥ // (26.2) Par.?
bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ / (27.1) Par.?
bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ // (27.2) Par.?
nārāyaṇo nāraśāyī nārasūr nārajīvanaḥ / (28.1) Par.?
nāraikaphalado nāramuktido nāranāyakaḥ // (28.2) Par.?
sahasrarūpaḥ sāhasranāmā sāhasravigrahaḥ / (29.1) Par.?
sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān // (29.2) Par.?
padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ / (30.1) Par.?
padmaśāyī padmamālī padmāṅkitapadadvayaḥ // (30.2) Par.?
vīryavān sthairyavān vāgmī śauryavān dhairyavān kṣamī / (31.1) Par.?
dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ // (31.2) Par.?
jayanto vijayo jetā jayado jayavardhanaḥ / (32.1) Par.?
amāno mānado mānyo mahimāvān mahābalaḥ // (32.2) Par.?
saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ / (33.1) Par.?
jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ // (33.2) Par.?
hayagrīvo mahātejā mahārṇavavinodakṛt / (34.1) Par.?
madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ // (34.2) Par.?
sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ / (35.1) Par.?
akhaṇḍabrahmavratavān ātmā yogavivecakaḥ // (35.2) Par.?
śrīnārado devaṛṣiḥ karmākarmapravartakaḥ / (36.1) Par.?
sātvatāgamakṛllokahitāhitaprasūcakaḥ // (36.2) Par.?
ādikālo yajñatattvaṃ dhātṛnāsāpuṭodbhavaḥ / (37.1) Par.?
dantāgranyastabhūgolo hiraṇyākṣabalāntakaḥ // (37.2) Par.?
pṛthvīpatiḥ śīghravego romāntargatasāgaraḥ / (38.1) Par.?
śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ // (38.2) Par.?
ananto dharaṇībhartā pātālatalavāsakṛt / (39.1) Par.?
kāmāgnijavano nāgarājarājo mahādyutiḥ // (39.2) Par.?
mahākūrmo viśvakāyaḥ śeṣabhṛk sarvapālakaḥ / (40.1) Par.?
lokapitṛgaṇādhīśaḥ pitṛstutamahāpadaḥ // (40.2) Par.?
kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ / (41.1) Par.?
dhruvastutapado viṣṇulokado lokapūjitaḥ // (41.2) Par.?
śuklaḥ kardamasaṃtaptas tapastoṣitamānasaḥ / (42.1) Par.?
mano'bhīṣṭaprado harṣabindvañcitasarovaraḥ // (42.2) Par.?
yajñaḥ suragaṇādhīśo daityadānavaghātakaḥ / (43.1) Par.?
manutrātā lokapālo lokapālakajanmakṛt // (43.2) Par.?
kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ / (44.1) Par.?
sarvasiddhagaṇādhīśo devahūtigatipradaḥ // (44.2) Par.?
datto 'tritanayo yogī yogamārgapradarśakaḥ / (45.1) Par.?
anasūyānandakaraḥ sarvayogijanastutaḥ // (45.2) Par.?
nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ / (46.1) Par.?
maheśaśūladamano maheśaikavarapradaḥ // (46.2) Par.?
ākalpāntatapodhīro manmathādimadāpahaḥ / (47.1) Par.?
ūrvaśīsṛgjitānaṅgo mārkaṇḍeyapriyapradaḥ // (47.2) Par.?
ṛbhavo nābhisukhado merudevīpriyātmajaḥ / (48.1) Par.?
yogirājadvijasraṣṭā yogacaryāpradarśakaḥ // (48.2) Par.?
aṣṭabāhur dakṣayajñapāvano 'khilasatkṛtaḥ / (49.1) Par.?
dakṣeśadveṣaśamano dakṣajñānapradāyakaḥ // (49.2) Par.?
priyavratakulotpanno gayanāmā mahāyaśāḥ / (50.1) Par.?
udārakarmā bahuvinmahāguṇagaṇārṇavaḥ // (50.2) Par.?
haṃsarūpī tattvavaktā guṇāguṇavivecakaḥ / (51.1) Par.?
dhātṛlajjāpraśamano brahmacārijanapriyaḥ // (51.2) Par.?
vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt / (52.1) Par.?
ādirājo janāvāsakārako bhūsamīkaraḥ // (52.2) Par.?
praceto'bhiṣṭutapadaḥ śāntamūrtiḥ sudarśanaḥ / (53.1) Par.?
divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ // (53.2) Par.?
śrīkāmadevaḥ kamalākāmakelivinodakṛt / (54.1) Par.?
svapādaratido 'bhīṣṭasukhado duḥkhanāśanaḥ // (54.2) Par.?
vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ / (55.1) Par.?
aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ // (55.2) Par.?
satyaseno yakṣarakṣodahano dīnapālakaḥ / (56.1) Par.?
indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ // (56.2) Par.?
harir gajavaratrātā grāhapāśavināśakaḥ / (57.1) Par.?
trikūṭādrivanaślāghī sarvalokahitaiṣaṇaḥ // (57.2) Par.?
vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ / (58.1) Par.?
ramāpriyakaraḥ śrīmān nijalokapradarśakaḥ // (58.2) Par.?
vipraśāpaparīkhinnanirjarārtinivāraṇaḥ / (59.1) Par.?
dugdhābdhimathano vipro virājatanayo 'jitaḥ // (59.2) Par.?
mandārādridharaḥ kūrmo devadānavaśarmakṛt / (60.1) Par.?
jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam // (60.2) Par.?
dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ / (61.1) Par.?
āyurvedakaro vaidyarājo vidyāpradāyakaḥ // (61.2) Par.?
devābhayakaro daityamohinī kāmarūpiṇī / (62.1) Par.?
gīrvāṇāmṛtapo duṣṭadaityadānavavañcakaḥ // (62.2) Par.?
mahāmatsyo mahākāyaḥ śalkāntargatasāgaraḥ / (63.1) Par.?
vedāridaityadamano vrīhibījasurakṣakaḥ // (63.2) Par.?
pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ / (64.1) Par.?
bhaktasatyavratatrātā yogatrayapradarśakaḥ // (64.2) Par.?
narasiṃho lokajihvaḥ śaṅkukarṇo nakhāyudhaḥ / (65.1) Par.?
saṭāvadhūtajalado dantadyutijitaprabhaḥ // (65.2) Par.?
hiraṇyakaśipudhvaṃsī bahudānavadarpahā / (66.1) Par.?
pravadastutapādābjo bhaktasaṃsāratāpahā // (66.2) Par.?
brahmendrarudrabhītighno devakāryaprasādhakaḥ / (67.1) Par.?
jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ // (67.2) Par.?
mahākaluṣavidhvaṃsī sarvakāmavarapradaḥ / (68.1) Par.?
kālavikramasaṃhartā grahapīḍāvināśakaḥ // (68.2) Par.?
sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt / (69.1) Par.?
ugrabhairavasaṃtrastaharārtivinivārakaḥ // (69.2) Par.?
brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ / (70.1) Par.?
dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ // (70.2) Par.?
vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ / (71.1) Par.?
tripadavyājayāñcāptavalitrailokyasampadaḥ // (71.2) Par.?
pannakhakṣatabrahmāṇḍakaṭāho 'mitavikramaḥ / (72.1) Par.?
svardhunītīrthajanano brahmapūjyo bhayāpahaḥ // (72.2) Par.?
svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ / (73.1) Par.?
balipriyakaro bhaktasvargadogdhā gadādharaḥ // (73.2) Par.?
jāmadagnyo mahāvīryaḥ parśubhṛt kārtavīryajit / (74.1) Par.?
sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ // (74.2) Par.?
niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ / (75.1) Par.?
droṇāstravedapravado maheśagurukīrtidaḥ // (75.2) Par.?
sūryavaṃśābjataraṇiḥ śrīmaddaśarathātmajaḥ / (76.1) Par.?
śrīrāmo rāmacandraś ca rāmabhadro 'mitaprabhaḥ // (76.2) Par.?
nīlavarṇapratīkāśaḥ kausalyāprāṇajīvanaḥ / (77.1) Par.?
padmanetraḥ padmavakraḥ padmāṅkitapadāmbujaḥ // (77.2) Par.?
pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ / (78.1) Par.?
divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ // (78.2) Par.?
nistriṃśapāṇivīreśo 'parimeyaparākramaḥ / (79.1) Par.?
viśvāmitragurur dhanvī dhanurvedavid uttamaḥ // (79.2) Par.?
ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ / (80.1) Par.?
subāhur bāhuvīryāḍhyabahurākṣasaghātakaḥ // (80.2) Par.?
prāptacaṇḍīśadordaṇḍacaṇḍakodaṇḍakhaṇḍanaḥ / (81.1) Par.?
janakānandajanako jānakīpriyanāyakaḥ // (81.2) Par.?
arātikuladarpaghno dhvastabhārgavavikramaḥ / (82.1) Par.?
pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ // (82.2) Par.?
virādharādhadamanaś citrakūṭādrimandiraḥ / (83.1) Par.?
dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt // (83.2) Par.?
caturdaśasahasrograrākṣasaghnaḥ kharāntakaḥ / (84.1) Par.?
triśiraḥprāṇaśamano duṣṭadūṣaṇadūṣaṇaḥ // (84.2) Par.?
chadmamārīcamathano jānakīvirahārtihṛt / (85.1) Par.?
jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ // (85.2) Par.?
ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt / (86.1) Par.?
vāmapādāgranikṣiptadundubhyasthibṛhadgiriḥ // (86.2) Par.?
sakaṇṭakāradurbhedasaptatālaprabhedakaḥ / (87.1) Par.?
kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ // (87.2) Par.?
āñjaneyasvalāṅgūladagdhalaṅkāmahodayaḥ / (88.1) Par.?
sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ // (88.2) Par.?
girikūṭasamutkṣepasamudrādbhutasetukṛt / (89.1) Par.?
pādaprahārasaṃtrastavibhīṣaṇabhayāpahaḥ // (89.2) Par.?
aṅgadoktiparikliṣṭaghorarāvaṇasainyajit / (90.1) Par.?
nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā // (90.2) Par.?
kailāsasahanonmattadaśānanaśiroharaḥ / (91.1) Par.?
agnisaṃsparśasaṃśuddhasītāsaṃvaraṇotsukaḥ // (91.2) Par.?
kapirākṣasarājāṅgaprāptarājyanijāśrayaḥ / (92.1) Par.?
ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ // (92.2) Par.?
acintyakarmā nṛpatiḥ prāptasiṃhāsanodayaḥ / (93.1) Par.?
duṣṭadurbuddhidalano dīnahīnaikapālakaḥ // (93.2) Par.?
sarvasampattijananas tiryaṅnyāyavivecakaḥ / (94.1) Par.?
śūdraghoratapaḥpluṣṭadvijaputraikajīvanaḥ // (94.2) Par.?
duṣṭavākkliṣṭahṛdayaḥ sītānirvāsakārakaḥ / (95.1) Par.?
turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ // (95.2) Par.?
satyārthatyaktasaumitriḥ sūnnītajanasaṃgrahaḥ / (96.1) Par.?
satkarṇapūrasatkīrtiḥ kīrtyālokāghanāśanaḥ // (96.2) Par.?
bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ / (97.1) Par.?
sarvasadguṇasampannaḥ koṭigandharvanāśakaḥ // (97.2) Par.?
lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ / (98.1) Par.?
indrajitprāṇaśamano bhrātṛmān tyaktavigrahaḥ // (98.2) Par.?
śatrughno 'mitraśamano lavaṇāntakakārakaḥ / (99.1) Par.?
āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ // (99.2) Par.?
vaṭapattrapuṭasthāyī śrīmukundo 'khilāśrayaḥ / (100.1) Par.?
tanūdarārpitajaganmṛkaṇḍatanayaḥ khagaḥ // (100.2) Par.?
ādyo devagaṇāgraṇyo mitastutinatipriyaḥ / (101.1) Par.?
vṛtraghoratanutrastadevasanmantrasādhakaḥ // (101.2) Par.?
brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ / (102.1) Par.?
goṣpadāpsugaladgātravālakhilyajanāśrayaḥ // (102.2) Par.?
dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ / (103.1) Par.?
turaṃgamedhabahukṛd vadānyagaṇaśekharaḥ // (103.2) Par.?
vāsavītanayo vyāso vedaśākhānirūpakaḥ / (104.1) Par.?
purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ // (104.2) Par.?
rohiṇīhṛdayānando balabhadro balāśrayaḥ / (105.1) Par.?
saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ // (105.2) Par.?
śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ / (106.1) Par.?
muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ // (106.2) Par.?
pralambaprāṇahā rukmīmathano dvividāntakaḥ / (107.1) Par.?
revatīprītido rāmāramaṇo balvalāntakaḥ // (107.2) Par.?
hastināpurasaṃkarṣī kauravārcitasatpadaḥ / (108.1) Par.?
brahmādistutapādābjo devayādavapālakaḥ // (108.2) Par.?
māyāpatir mahāmāyo mahāmāyānideśakṛt / (109.1) Par.?
yaduvaṃśābdhipūrṇendur baladevapriyānujaḥ // (109.2) Par.?
narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ / (110.1) Par.?
sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ // (110.2) Par.?
pītāmbaraḥ pītanidraḥ pītaveśmamahātapāḥ / (111.1) Par.?
mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ // (111.2) Par.?
lasadgaṇḍasthalīhaimamaulimālāvibhūṣitaḥ / (112.1) Par.?
sucārukarṇaḥ subhrājanmakarākṛtikuṇḍalaḥ // (112.2) Par.?
nīlakuñcitasusnigdhakuntalaḥ kaumudīmukhaḥ / (113.1) Par.?
sunāsaḥ kundadaśano lasatkokanadādharaḥ // (113.2) Par.?
sumandahāso rucirabhrūmaṇḍalavilokanaḥ / (114.1) Par.?
kambukaṇṭho bṛhadbrahmā valayāṅgadabhūṣaṇaḥ // (114.2) Par.?
kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt / (115.1) Par.?
śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ // (115.2) Par.?
dalodaro nimnanābhir niravadyo nirāśrayaḥ / (116.1) Par.?
nitambabimbavyālabbikiṅkiṇīkāñcimaṇḍitaḥ // (116.2) Par.?
samajaṅghājānuyugmaḥ sucārurucirājitaḥ / (117.1) Par.?
dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ // (117.2) Par.?
bhaktabhramarasaṃghātapītapādāmbujāsavaḥ / (118.1) Par.?
nakhacandramaṇijyotsnāprakāśitamahāmanāḥ // (118.2) Par.?
pādāmbujayuganyastalasanmañjīrarājitaḥ / (119.1) Par.?
svabhaktahṛdayākāśalasatpaṅkajavistaraḥ // (119.2) Par.?
sarvaprāṇijanānando vasudevanutipriyaḥ / (120.1) Par.?
devakīnandano lokanandikṛd bhaktabhītibhit // (120.2) Par.?
śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ / (121.1) Par.?
nandānandakaro gopagopīgokulabāndhavaḥ // (121.2) Par.?
sarvavrajajanānandī bhaktavallabhavavallabhaḥ / (122.1) Par.?
valyavyaṅgalasadgātro ballavībāhumadhyagaḥ // (122.2) Par.?
pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ / (123.1) Par.?
pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ // (123.2) Par.?
samāgatajanānandī śakaṭoccāṭakārakaḥ / (124.1) Par.?
prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ // (124.2) Par.?
tṛṇāvartagalagrāhī tṛṇāvartaniṣūdanaḥ / (125.1) Par.?
jananyānandajanako jananyāmukhaviśvadṛk // (125.2) Par.?
bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ / (126.1) Par.?
gopagopīpriyakaro gītanṛtyānukārakaḥ // (126.2) Par.?
navanītaviliptāṅgo navanītalavapriyaḥ / (127.1) Par.?
navanītalavāhārī navanītānutaskaraḥ // (127.2) Par.?
dāmodaro 'rjunonmūlo gopaikamatikārakaḥ / (128.1) Par.?
vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ // (128.2) Par.?
vatsapucchasamākarṣī vatsāsuraniṣūdanaḥ / (129.1) Par.?
bakārir aghasaṃhārī bālādyantakanāśanaḥ // (129.2) Par.?
yamunānilasaṃjuṣṭasumṛṣṭapulinapriyaḥ / (130.1) Par.?
gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ // (130.2) Par.?
gogopagopīpriyakṛd dhanabhṛn mohakhaṇḍanaḥ / (131.1) Par.?
vidhātur mohajanako 'tyadbhutaiśvaryadarśakaḥ // (131.2) Par.?
vidhistutapadāmbhojo gopadārakabuddhibhit / (132.1) Par.?
kālīyadarpadalano nāganārīnutipriyaḥ // (132.2) Par.?
dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ / (133.1) Par.?
muñjāraṇyapraveśāptakṛcchradāvāgnidāraṇaḥ // (133.2) Par.?
sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ / (134.1) Par.?
godhugvadhūjanaprāṇo veṇuvādyaviśāradaḥ // (134.2) Par.?
gopīpidhānārundhāno gopīvratavarapradaḥ / (135.1) Par.?
vipradarpapraśamano viprapatnīprasādadaḥ // (135.2) Par.?
śatakratuvaradhvaṃsī śakradarpamadāpahaḥ / (136.1) Par.?
dhṛtagovardhanagirir vrajalokābhayapradaḥ // (136.2) Par.?
indrakīrtilasatkīrtir govindo gokulotsavaḥ / (137.1) Par.?
nandatrāṇakaro devajaleśeḍitasatkathaḥ // (137.2) Par.?
vrajavāsijanaślāghyo nijalokapradarśakaḥ / (138.1) Par.?
suveṇunādamadanonmattagopīvinodakṛt // (138.2) Par.?
godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ / (139.1) Par.?
vrajāṅganājanārāmo vrajasundarīvallabhaḥ // (139.2) Par.?
rāsakrīḍārato rāsamahāmaṇḍalamaṇḍanaḥ / (140.1) Par.?
vṛndāvanavanāmodī yamunākūlakelikṛt // (140.2) Par.?
gopikāgītikāgītaḥ śaṅkhacūḍaśiroharaḥ / (141.1) Par.?
mahāsarpamukhagrastatrastanandavimocakaḥ // (141.2) Par.?
sudarśanārcitapado duṣṭāriṣṭavināśakaḥ / (142.1) Par.?
keśidveṣo vyomahantā śrutanāradakīrtanaḥ // (142.2) Par.?
akrūrapriyakṛt krūrarajakaghnaḥ suveśakṛt / (143.1) Par.?
sudāmadattamālāḍhyaḥ kubjācandanacarcitaḥ // (143.2) Par.?
mathurājanasaṃharṣī caṇḍakodaṇḍakhaṇḍakṛt / (144.1) Par.?
kaṃsasainyasamucchedī vaṇigvipragaṇārcitaḥ // (144.2) Par.?
mahākuvalayāpīḍaghātī cāṇuramardanaḥ / (145.1) Par.?
rāgaśālāgatāpāranaranārīkṛtotsavaḥ // (145.2) Par.?
kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ / (146.1) Par.?
kṛtograsenanṛpatiḥ sarvayādasaukhyakṛt // (146.2) Par.?
tātamātṛkṛtānando nandagopaprasādadaḥ / (147.1) Par.?
śritasāṃdīpanigurur vidyāsāgarapāragaḥ // (147.2) Par.?
daityapañcajanadhvaṃsī pāñcajanyadarapriyaḥ / (148.1) Par.?
sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ // (148.2) Par.?
sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ / (149.1) Par.?
śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ // (149.2) Par.?
abhedyadivyakavacaḥ śrīmaddārukasārathiḥ / (150.1) Par.?
khagendracihnitadhvajaś cakrapāṇir gadādharaḥ // (150.2) Par.?
nandakīyadusenāḍhyo 'kṣayabāṇaniṣaṅgavān / (151.1) Par.?
surāsurājeyaraṇyo jitamāgadhayūthapaḥ // (151.2) Par.?
māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ / (152.1) Par.?
dvārakāpuranirmātā lokasthitiniyāmakaḥ // (152.2) Par.?
sarvasampattijananaḥ svajanānandakārakaḥ / (153.1) Par.?
kalpavṛkṣākṣitamahiḥ sudharmānītabhūtalaḥ // (153.2) Par.?
yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ / (154.1) Par.?
rukmiṇīdvijasaṃmantrarathaikagatakuṇḍinaḥ // (154.2) Par.?
rukmiṇīhārako rukmimuṇḍamuṇḍanakārakaḥ / (155.1) Par.?
rukmiṇīpriyakṛt sākṣād rukmiṇīramaṇīpatiḥ // (155.2) Par.?
rukmiṇīvadanāmbhojamadhupānamadhuvrataḥ / (156.1) Par.?
syamantakanimittātmabhaktarkṣādhipajit śuciḥ // (156.2) Par.?
jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ / (157.1) Par.?
satyabhāmākaragrāhī kālindīsundarīpriyaḥ // (157.2) Par.?
sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit / (158.1) Par.?
nagnajit tanayāsatyānāyikānāyakottamaḥ // (158.2) Par.?
bhadreśo lakṣmaṇākānto mitravindāpriyeśvaraḥ / (159.1) Par.?
murujit pīṭhasenānīnāśano narakāntakaḥ // (159.2) Par.?
dharārcitapadāmbhojo bhagadattabhayāpahā / (160.1) Par.?
narakāhṛtadivyastrīratnavāhādināyakaḥ // (160.2) Par.?
aṣṭottaraśatadvyaṣṭasahastrastrīvilāsavān / (161.1) Par.?
satyabhāmābalāvākyapārijātāpahārakaḥ // (161.2) Par.?
devendrabalabhij jāyājātanānāvilāsavān / (162.1) Par.?
rukmiṇīmānadalanaḥ strīvilāsāvimohitaḥ // (162.2) Par.?
kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān / (163.1) Par.?
uśāśāgatapautrārthabāṇabāhusasrachit // (163.2) Par.?
nandyādipramathadhvaṃsī līlājitamaheśvaraḥ / (164.1) Par.?
mahādevastutapado nṛgaduḥkhavimocakaḥ // (164.2) Par.?
brahmasvāpaharakleśakathāsvajanapālakaḥ / (165.1) Par.?
pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ // (165.2) Par.?
sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ / (166.1) Par.?
vārāṇasīpradahano nāradekṣitavaibhavaḥ // (166.2) Par.?
adbhutaiśvaryamahimā sarvadharmapravartakaḥ / (167.1) Par.?
jarāsaṃdhanirodhārtabhūbhujeritasatkathaḥ // (167.2) Par.?
nāraderitasanmitrakāryagauravasādhakaḥ / (168.1) Par.?
kalatraputrasanmitrasadvṛttāptagṛhānugaḥ // (168.2) Par.?
jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt / (169.1) Par.?
sanmitrakṛtyācarito rājasūyapravartakaḥ // (169.2) Par.?
sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ / (170.1) Par.?
indraprasthajanaiḥ pūjyo duryodhanavimohanaḥ // (170.2) Par.?
maheśadattasaubhāgyapurabhit śatrughātakaḥ / (171.1) Par.?
dantavakraripucchettā dantavakragatipradaḥ // (171.2) Par.?
vidūrathapramathano bhūribhārāvatārakaḥ / (172.1) Par.?
pārthadūtaḥ pārthahitaḥ pārthārthaḥ pārthasārathiḥ // (172.2) Par.?
pārthamohasamucchedī gītāśāstrapradarśakaḥ / (173.1) Par.?
pārthabāṇagataprāṇavīrakaivalyarūpadaḥ // (173.2) Par.?
duryodhanādidurvṛttadahano bhīṣmamuktidaḥ / (174.1) Par.?
pārthāśvamedhāharakaḥ pārtharājyaprasādhakaḥ // (174.2) Par.?
pṛthābhīṣṭaprado bhīmajayado vijayapradaḥ / (175.1) Par.?
yudhiṣṭhireṣṭasaṃdātā draupadīprītisādhakaḥ // (175.2) Par.?
sahadeveritapado nakulārcitavigrahaḥ / (176.1) Par.?
brahmāstradagdhagarbhasthapuruvaṃśaprasādhakaḥ // (176.2) Par.?
pauravendrapurastrībhyo dvārakāgamanotsavaḥ / (177.1) Par.?
ānartadeśanivasatprajeritamahatkathaḥ // (177.2) Par.?
priyaprītikaro mitravipradāridryabhañjanaḥ / (178.1) Par.?
tīrthāpadeśasanmitrapriyakṛn nandanandanaḥ // (178.2) Par.?
gopījanajñānadātā tātakratukṛtotsavaḥ / (179.1) Par.?
sadvṛttavaktā sadvṛttakartā sadvṛttapālakaḥ // (179.2) Par.?
tātātmajñānasaṃdātā devakīmṛtaputradaḥ / (180.1) Par.?
śrutadevapriyakaro maithilānandavardhanaḥ // (180.2) Par.?
pārthadarpapraśamano mṛtaviprasutapradaḥ / (181.1) Par.?
strīratnavṛndasaṃtoṣī janakelikalotsavaḥ // (181.2) Par.?
candrakoṭijanānandī bhānukoṭisamaprabhaḥ / (182.1) Par.?
kṛtāntakoṭidurlaṅghyaḥ kāmakoṭimanoharaḥ // (182.2) Par.?
yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān / (183.1) Par.?
samudrakoṭigambhīro himavatkoṭyakampanaḥ // (183.2) Par.?
koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ / (184.1) Par.?
pīyūṣakoṭimṛtyughnaḥ kāmadhukkoṭyabhīṣṭadaḥ // (184.2) Par.?
śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ / (185.1) Par.?
sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ // (185.2) Par.?
sarvābhīṣṭapradayaśāḥ puṇyaśravaṇakīrtanaḥ / (186.1) Par.?
brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ // (186.2) Par.?
anādimadhyanidhano vṛddhikṣayavivarjitaḥ / (187.1) Par.?
svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ // (187.2) Par.?
vipraśāpacchaladhvastayaduvaṃśogravikramaḥ / (188.1) Par.?
saśarīrajarāvyādhasvargadaḥ svargisaṃstutaḥ // (188.2) Par.?
mumukṣumuktaviṣayijanānandakaro yaśaḥ / (189.1) Par.?
kalikālamaladhvaṃsiyaśāḥ śravaṇamaṅgalaḥ // (189.2) Par.?
bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ / (190.1) Par.?
smṛtamātrākhilatrātā yantramantraprabhañjakaḥ // (190.2) Par.?
sarvasampatsrāvināmā tulasīdāmavallabhaḥ / (191.1) Par.?
aprameyavapur bhāsvadanarghyāṅgavibhūṣaṇaḥ // (191.2) Par.?
viśvaikasukhado viśvasajjanānandapālakaḥ / (192.1) Par.?
sarvadevaśiroratnam adbhutānantabhogavān // (192.2) Par.?
adhokṣajo janājīvyaḥ sarvasādhujanāśrayaḥ / (193.1) Par.?
samastabhayabhinnāmā smṛtamātrārtināśakaḥ // (193.2) Par.?
svayaśaḥśravaṇānandajanarāgī guṇārṇavaḥ / (194.1) Par.?
anirdeśyavapus taptaśaraṇo jīvajīvanaḥ // (194.2) Par.?
paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ / (195.1) Par.?
vedāntavedyo bhagavān anantasukhasāgaraḥ // (195.2) Par.?
jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ / (196.1) Par.?
vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ // (196.2) Par.?
pradyumno rukmiṇīputraḥ śambaraghno ratipriyaḥ / (197.1) Par.?
puṣpadhanvā viśvajayī dyumatprāṇaniṣūdakaḥ // (197.2) Par.?
aniruddhaḥ kāmasutaḥ śabdayonir mahākramaḥ / (198.1) Par.?
uṣāpatir vṛṣṇipatir hṛṣīkeśo manaḥpatiḥ // (198.2) Par.?
śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ / (199.1) Par.?
śukaḥ sakaladharmajñaḥ parīkṣinnṛpasatkṛtaḥ // (199.2) Par.?
śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ / (200.1) Par.?
pākhaṇḍamārgapravado nirāyudhajagajjayaḥ // (200.2) Par.?
kalkī kaliyugācchādī punaḥ satyapravartakaḥ / (201.1) Par.?
vipraviṣṇuyaśo'patyo naṣṭadharmapravartakaḥ // (201.2) Par.?
sārasvataḥ sārvabhaumo balitrailokyasādhakaḥ / (202.1) Par.?
aṣṭamyantarasaddharmavaktā vairocanipriyaḥ // (202.2) Par.?
āpaḥ karo ramānātho 'marārikulakṛntanaḥ / (203.1) Par.?
śrutendrahitakṛd dhīravīramuktibalapradaḥ // (203.2) Par.?
viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ / (204.1) Par.?
brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ // (204.2) Par.?
dharmasetur adharmaghno vaidhyatantrapadapradaḥ / (205.1) Par.?
asurāntakaro devārthakasūnuḥ subhāṣaṇaḥ // (205.2) Par.?
svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ / (206.1) Par.?
dviṣaṇmanuyugatrātā pātālapuradāraṇaḥ // (206.2) Par.?
daivahotrir vārhatoyo divaspatir atipriyaḥ / (207.1) Par.?
trayodaśāntaratrātā yogayogijaneśvaraḥ // (207.2) Par.?
sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ / (208.1) Par.?
karmakāṇḍaikapravado vedatantrapravartakaḥ // (208.2) Par.?
parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ / (209.1) Par.?
abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ // (209.2) Par.?
viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ / (210.1) Par.?
dvijapūjyo dayāsindhuḥ śaraṇyo bhaktavatsalaḥ // (210.2) Par.?
rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ / (211.1) Par.?
kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ // (211.2) Par.?
sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ / (212.1) Par.?
sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam // (212.2) Par.?
ity etat kathitaṃ vipra viṣṇor nāmasahasrakam / (213.1) Par.?
sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam // (213.2) Par.?
manaḥśuddhikaraṃ cāśu bhagavadbhaktivardhanam / (214.1) Par.?
sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam // (214.2) Par.?
sarvaduḥkhapraśamanaṃ cāturvargyaphalapradam / (215.1) Par.?
śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt // (215.2) Par.?
pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām / (216.1) Par.?
etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām // (216.2) Par.?
vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt / (217.1) Par.?
dvātriṃśadaparādhānyo jñānājñānāc cared dhareḥ // (217.2) Par.?
nāmnā daśāparādhāṃś ca pramādād ācared yadi / (218.1) Par.?
samāhitamanā hy etat paṭhed vā śrāvayej japet // (218.2) Par.?
smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate / (219.1) Par.?
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate // (219.2) Par.?
yasyaikakīrtanenāpi bhavabandhād vimucyate / (220.1) Par.?
atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru // (220.2) Par.?
viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / (221.1) Par.?
śrīnārada uvāca / (221.2) Par.?
dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / (221.3) Par.?
yataḥ kṛṣṇasya paramaṃ sahasraṃ nāmakīrtitam // (221.4) Par.?
yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham / (222.1) Par.?
na śaknomi tadā deva kiṃ karomi vada prabho // (222.2) Par.?
śrīśiva uvāca / (223.1) Par.?
yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija / (223.2) Par.?
tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada // (223.3) Par.?
etena tava viprarṣe sarvaṃ sampadyate sakṛt / (224.1) Par.?
kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt // (224.2) Par.?
yan nāmakīrtanenaiva pumān saṃsārasāgaram / (225.1) Par.?
taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam // (225.2) Par.?
Duration=0.90932703018188 secs.