Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prāṇamaya ūrdhvaḥ pratiṣṭhitaḥ / (1.1) Par.?
sa yaḥ sa prāṇo vāyuḥ saḥ / (1.2) Par.?
sa daśadhā bhavati // (1.3) Par.?
sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (2.1) Par.?
sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti // (2.2) Par.?
athāsumayas tiryaṅ pratiṣṭhitaḥ / (3.1) Par.?
sa ha sa īśāno nāma / (3.2) Par.?
sa daśadhā bhavati // (3.3) Par.?
sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (4.1) Par.?
sa yaḥ kaś cāsumān etasyaiva raśmināsumān // (4.2) Par.?
athānnamayo 'rvāṅ pratiṣṭhitaḥ / (5.1) Par.?
tad yat tad annam āpas tāḥ / (5.2) Par.?
sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ // (5.3) Par.?
sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (6.1) Par.?
sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti // (6.2) Par.?
sa eṣa saptaraśmir vṛṣabhas tuviṣmān / (7.1) Par.?
tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn / (7.2) Par.?
yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti // (7.3) Par.?
yaḥ saptaraśmir iti / (8.1) Par.?
sapta hy eta ādityasya raśmayaḥ / (8.2) Par.?
vṛṣabha iti / (8.3) Par.?
eṣa hy evāsām prajānām ṛṣabhaḥ / (8.4) Par.?
tuviṣmān iti / (8.5) Par.?
mahīyaivāsyaiṣā // (8.6) Par.?
avāsṛjat sartave sapta sindhūn iti / (9.1) Par.?
sapta hy ete sindhavaḥ / (9.2) Par.?
tair idaṃ sarvaṃ sitam / (9.3) Par.?
tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ // (9.4) Par.?
yo rauhiṇam asphurad vajrabāhur iti / (10.1) Par.?
eṣa hi rauhiṇam asphurad vajrabāhuḥ // (10.2) Par.?
dyām ārohantaṃ sa janāsa indra iti / (11.1) Par.?
eṣa hīndraḥ // (11.2) Par.?
Duration=0.060237169265747 secs.