Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti / (1.1) Par.?
sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti // (1.2) Par.?
tad etat sarvatodvāram aniṣedhaṃ sāma / (2.1) Par.?
anyatodvāraṃ hainad eka evābhraṃgam upāsate / (2.2) Par.?
ato 'nyathā vidyuḥ // (2.3) Par.?
atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda // (3.1) Par.?
sā eṣā vidyut / (4.1) Par.?
yad etan maṇḍalaṃ samantam paripatati tat sāma / (4.2) Par.?
atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ / (4.3) Par.?
tam abhyatimucyate // (4.4) Par.?
tad etad abhrātṛvyaṃ sāma / (5.1) Par.?
na ha vā indraḥ kaṃcana bhrātṛvyam paśyate / (5.2) Par.?
sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati // (5.3) Par.?
Duration=0.026524066925049 secs.