Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityebhyo dhārayadvadbhyaś caruṃ nirvaped aparuddho vāparurutsyamāno vā // (1) Par.?
ādityā vai trātāraḥ // (2) Par.?
ādityā aparoddhāraḥ // (3) Par.?
tān eva bhāgadheyenopadhāvati // (4) Par.?
ta enaṃ dādhrati // (5) Par.?
ādityebhyo bhuvanavadbhyaś caruṃ nirvaped bubhūṣan // (6) Par.?
aditir vai prajākāmaudanam apacat // (7) Par.?
tasyocchiṣṭam āśnāt // (8) Par.?
sā garbham adhatta // (9) Par.?
tata ādityā ajāyanta // (10) Par.?
sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti // (11) Par.?
sāparam apacat // (12) Par.?
tasyobhayata āśnāt purastāc copariṣṭāc ca // (13) Par.?
sā garbham adhatta // (14) Par.?
so 'ntar eva garbho 'vadat // (15) Par.?
ta ādityā amanyanta // (16) Par.?
ayaṃ ca vai janiṣyate // (17) Par.?
sa evedaṃ bhaviṣyatīti // (18) Par.?
taṃ niraghnan // (19) Par.?
sa nirasto 'śayat // (20) Par.?
sā tṛtīyam apacat // (21) Par.?
ādityebhya eva // (22) Par.?
astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti // (23) Par.?
taṃ samaskurvan // (24) Par.?
tasya yan mṛtam āsīt tad apākṛntan // (25) Par.?
sa hasty abhavat // (26) Par.?
yaj jīvaṃ sa vivasvāṃ ādityaḥ // (27) Par.?
sa na tathāsīd yathā tena bhavitavyam // (28) Par.?
sa etam ādityebhyo bhuvadvadbhyaś caruṃ niravapat // (29) Par.?
svo vai svāya nāthitāya suhṛdayatamaḥ // (30) Par.?
svān evopādhāvat // (31) Par.?
tato vai so 'bhavat // (32) Par.?
ādityā imāḥ prajās svas svāya nāthitāya suhṛdayatamaḥ // (33) Par.?
svān eva bhāgadheyenopadhāvati // (34) Par.?
bhūtyai // (35) Par.?
bhavaty eva // (36) Par.?
ādityā bhāgaṃ vaḥ kariṣyāmīti // (37) Par.?
nirvapan brūyāt // (38) Par.?
imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti // (39) Par.?
bhāgadheyam evaibhyaḥ kurvan prāha // (40) Par.?
tam ādityebhyaś caruṃ nirvapati // (41) Par.?
ādityā vai devaviśā // (42) Par.?
devaviśā manuṣyaviśāyā īśe // (43) Par.?
devaviśaivainaṃ manuṣyaviśām avagamayati // (44) Par.?
saptāśvatthā mayūkhā bhavanti // (45) Par.?
tān idhme 'pi prokṣati // (46) Par.?
ta ā saṃsthātor vedyāṃ śerate // (47) Par.?
tān saṃsthite madhyameṣāyām upahanti // (48) Par.?
idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti // (49) Par.?
yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā // (50) Par.?
trir vā ādityās sapta sapta // (51) Par.?
yāvanta evādityās tān badhnāti // (52) Par.?
ta enaṃ baddhā mokṣamāṇā avagamayanti // (53) Par.?
viśo vai vīryam apākrāmat // (54) Par.?
tad aśvatthaṃ prāviśat // (55) Par.?
tasmād eṣo 'dhṛtas sarvāhā parṇam ejayaṃs tiṣṭhati // (56) Par.?
yad āśvatthā bhavanti // (57) Par.?
viśa evāsmin vīryaṃ badhnāti // (58) Par.?
satyāśīr iha mana iti // (59) Par.?
niruddhasya padam ādadīta // (60) Par.?
amanasa evainān karoti // (61) Par.?
upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti // (62) Par.?
viśo 'bhivātam abhidhvaṃsayan parīyāt // (63) Par.?
abhimanasa evainān karoti // (64) Par.?
yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ // (65) Par.?
tāñchuklāṃś ca kṛṣṇāṃś ca vicinuyuḥ // (66) Par.?
ye śuklās tam ādityebhyaś caruṃ nirvapet // (67) Par.?
ye kṛṣṇā ni tān dadhyuḥ // (68) Par.?
ādityā vai devaviśā // (69) Par.?
devaviśā manuṣyaviśāyā īśe // (70) Par.?
devaviśaivainaṃ manuṣyaviśām avagamayati // (71) Par.?
etad viśam avāgann iti // (72) Par.?
āhuḥ // (73) Par.?
atha kva kṣatram iti // (74) Par.?
yadā vai kṣatram avagacchaty athāvagacchati // (75) Par.?
yadāvagacched ye kṛṣṇās taṃ vāruṇaṃ caruṃ nirvapet // (76) Par.?
kṣatraṃ vai varuṇaḥ // (77) Par.?
varuṇa evainaṃ kṣatram avagamayati // (78) Par.?
ubhe viśā avagacchati devaviśāṃ ca manuṣyaviśāṃ ca // (79) Par.?
yac chuklānām ādityebhyo nirvapati // (80) Par.?
tasmāc chukla iva vaiśyo jāyate // (81) Par.?
yat kṛṣṇānāṃ vāruṇam // (82) Par.?
tasmād dhūmra iva rājanyaḥ // (83) Par.?
Duration=0.3061830997467 secs.