Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādhyātmam / (1.1) Par.?
idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ / (1.2) Par.?
śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ // (1.3) Par.?
idam ādityasyāyanam idaṃ candramasaḥ / (2.1) Par.?
catvārīmāni catvārīmāni / (2.2) Par.?
tāny aṣṭau / (2.3) Par.?
aṣṭākṣarā gāyatrī / (2.4) Par.?
gāyatraṃ sāma brahma u gāyatrī / (2.5) Par.?
tad u brahmābhisaṃpadyate / (2.6) Par.?
aṣṭāśaphāḥ paśavas teno paśavyam // (2.7) Par.?
sa yo 'yam pavate sa eṣa eva prajāpatiḥ / (3.1) Par.?
tad v eva sāma / (3.2) Par.?
tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ / (3.3) Par.?
sa eṣa āhutim atimatyotkrāntaḥ // (3.4) Par.?
atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau // (4.1) Par.?
yaddha vā idam āhur devānāṃ devā ity ete ha te / (5.1) Par.?
ta eta āhutim atimatyotkrāntāḥ // (5.2) Par.?
taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ / (6.1) Par.?
ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti // (6.2) Par.?
te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva / (7.1) Par.?
divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti // (7.2) Par.?
imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ // (8.1) Par.?
antarikṣam pary eko babhūveti vāyur ha saḥ // (9.1) Par.?
divam eko dadate yo vidhartety ādityo ha saḥ // (10.1) Par.?
viśvā āśāḥ pratirakṣanty anya iti / (11.1) Par.?
etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti / (11.2) Par.?
tā etāḥ sāmaiva satyo vyūḍho annādyāya // (11.3) Par.?
Duration=0.062462091445923 secs.