Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, upāyakauśalya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 104
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt / (1.1) Par.?
tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe // (1.2) Par.?
kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt // (2) Par.?
tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt // (3) Par.?
atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet // (4) Par.?
atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet // (5) Par.?
anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi // (6) Par.?
tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum // (7) Par.?
ta āhuḥ // (8) Par.?
no hīdaṃ bhagavan no hīdaṃ sugata // (9) Par.?
bhagavānāha // (10) Par.?
śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni // (11) Par.?
na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum // (12) Par.?
yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ // (13) Par.?
taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi // (14) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (15) Par.?
abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam / (16.1) Par.?
abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ // (16.2) Par.?
yathā trisāhasrima lokadhātuṃ kaścid rajaṃ kurya aṇupramāṇam / (17.1) Par.?
paramāṇumekaṃ ca tato gṛhītvā kṣetraṃ sahasraṃ gamiyāna nikṣipet // (17.2) Par.?
dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet sarvaṃ pi so nikṣipi taṃ rajogatam / (18.1) Par.?
riktā bhavetā iya lokadhātuḥ sarvaśca so pāṃsu bhaveta kṣīṇaḥ // (18.2) Par.?
yo lokadhātūṣu bhaveta tāsu pāṃsu rajo yasya pramāṇu nāsti / (19.1) Par.?
rajaṃ karitvāna aśeṣatastaṃ lakṣyaṃ dade kalpaśate gate ca // (19.2) Par.?
evāprameyā bahu kalpakoṭyaḥ parinirvṛtasya sugatasya tasya / (20.1) Par.?
paramāṇu sarve na bhavanti lakṣyāstāvadbahu kṣīṇa bhavanti kalpāḥ // (20.2) Par.?
tāvacciraṃ nirvṛtu taṃ vināyakaṃ tān śrāvakāṃstāṃśca pi bodhisattvān / (21.1) Par.?
etādṛśaṃ jñānu tathāgatānāṃ smarāmi vṛttaṃ yatha adya śvo vā // (21.2) Par.?
etādṛśaṃ bhikṣava jñānametadanantajñānaśca tathāgatasya / (22.1) Par.?
buddhaṃ mayā kalpaśatairanekaiḥ smṛtīya sūkṣmāya anāsravāya // (22.2) Par.?
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt // (23) Par.?
pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt // (24) Par.?
prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti / (25.1) Par.?
na ca tāvattasya te dharmā āmukhībhavanti sma // (25.2) Par.?
sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt // (26) Par.?
dvitīyamapyantarakalpam asthāt // (27) Par.?
na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate // (28) Par.?
tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ // (29) Par.?
aniñjamānena cittena acalamānena avepamānena kāyenāsthāt // (30) Par.?
na ca tāvadasya te dharmā āmukhībhavanti sma // (31.1) Par.?
tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ // (32.1) Par.?
samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ // (33.1) Par.?
bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti // (34.1) Par.?
yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti // (35.1) Par.?
Vaidya 106
paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma // (36.1) Par.?
tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti // (37.1) Par.?
cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ // (38.1) Par.?
tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya // (39.1) Par.?
tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt // (40.1) Par.?
atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ // (41.1) Par.?
samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt // (42.1) Par.?
teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni // (43.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma // (44.1) Par.?
tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ // (45.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma // (46.1) Par.?
mahābhiṣaṭko 'si anuttaro 'si anantakalpaiḥ samudāgato 'si / (47.1) Par.?
uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ // (47.2) Par.?
suduṣkarā antarakalpimān daśa kṛtāni ekāsani saṃniṣadya / (48.1) Par.?
na ca te 'ntarā kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam // (48.2) Par.?
cittaṃ pi te śāntagataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam / (49.1) Par.?
vikṣepu naivāsti kadāci pi tava atyantaśāntasthitu tvaṃ anāsravaḥ // (49.2) Par.?
diṣṭayāsi kṣemeṇa ca svastinā ca aviheṭhitaḥ prāpta imāgrabodhim / (50.1) Par.?
asmākamṛddhī iyamevarūpā diṣṭayā ca vardhāma narendrasiṃha // (50.2) Par.?
anāyikeyaṃ praja sarva duḥkhitā utpāṭitākṣī va nihīnasaukhyā / (51.1) Par.?
mārgaṃ na jānanti dukhāntagāminaṃ na mokṣahetorjanayanti vīryam // (51.2) Par.?
apāya vardhanti ca dīrgharātraṃ divyāśca kāyāḥ parihāṇadharmāḥ / (52.1) Par.?
na śrūyate jātu jināna śabdastamondhakāro ayu sarvalokaḥ // (52.2) Par.?
prāptaṃ ca te lokavidū ihādya śivaṃ padaṃ uttama nāsravaṃ ca / (53.1) Par.?
vayaṃ ca lokaśca anugṛhītaḥ śaraṇaṃ ca tvā eti vrajāma nātha // (53.2) Par.?
atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai / (54.1) Par.?
deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (54.2) Par.?
tasyāṃ ca velāyāmimā gāthā abhāṣanta // (55.1) Par.?
deśehi dharmaṃ śatapuṇyalakṣaṇā vināyakā apratimā maharṣe / (56.1) Par.?
labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ prakāśayā loki sadevakasmin // (56.2) Par.?
asmāṃśca tārehi imāṃśca sattvān nidarśaya jñānu tathāgatānām / (57.1) Par.?
yathā vayaṃ pi imamagrabodhiṃ anuprāpnuyāmo 'tha ime ca sattvāḥ // (57.2) Par.?
caryāṃ ca jñānaṃ pi ca sarva jānasi adhyāśayaṃ pūrvakṛtaṃ ca puṇyam / (58.1) Par.?
adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram / (58.2) Par.?
iti // (58.3) Par.?
tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan // (59.1) Par.?
Dutt 114
sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt // (60.1) Par.?
ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti / (61.1) Par.?
anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ // (61.2) Par.?
anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti // (62.1) Par.?
sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam // (63.1) Par.?
iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt // (64.1) Par.?
atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca // (65.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (66.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca // (66.2) Par.?
kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti / (67.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (67.2) Par.?
atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (68.1) Par.?
atīva no harṣita adya sarve vimānaśreṣṭhā imi prajvalanti / (69.1) Par.?
śriyā dyutīyā ca manoramā ye kiṃ kāraṇaṃ īdṛśu bheṣyate 'dya // (69.2) Par.?
sādhu gaveṣāmatha etamarthaṃ ko devaputro upapannu adya / (70.1) Par.?
yasyānubhāvo ayamevarūpo abhūtapūrvo ayamadya dṛśyate // (70.2) Par.?
yadi vā bhaved buddha narendrarājā utpannu lokasmi kahiṃcidadya / (71.1) Par.?
yasyo nimittaṃ imamevarūpaṃ śriyā daśo dikṣu jvalanti adya // (71.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ // (72.1) Par.?
adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (73.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (74.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (75.1) Par.?
abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (76.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (76.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya // (77.1) Par.?
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma // (78.1) Par.?
āścaryabhūto jina aprameyo utpanna lokasmi hitānukampī / (79.1) Par.?
nātho 'si śāstāsi gurūsi jāto anugṛhītā daśimā diśo 'dya // (79.2) Par.?
pañcāśatī koṭisahasra pūrṇā yā lokadhātūna ito bhavanti / (80.1) Par.?
yato vayaṃ vandana āgatā jinaṃ vimānaśreṣṭhān prajahitva sarvaśaḥ // (80.2) Par.?
pūrveṇa karmeṇa kṛtena asmin vicitracitrā hi ime vimānāḥ / (81.1) Par.?
pratigṛhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavidū yatheṣṭam // (81.2) Par.?
Vaidya 110
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (82.1) Par.?
pravartayatu bhagavān dharmacakraṃ pravartayatu sugato dharmacakraṃ loke // (82.2) Par.?
deśayatu bhagavān nirvṛtim // (83.1) Par.?
tārayatu bhagavān sattvān // (84.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (85.1) Par.?
deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (86.1) Par.?
tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (87.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta // (88.1) Par.?
deśehi bhagavan dharmaṃ deśehi dvipadottama / (89.1) Par.?
maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān // (89.2) Par.?
durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā / (90.1) Par.?
utpanno 'si mahāvīra adhyeṣāmastathāgatam // (90.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma // (91.1) Par.?
tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (92.1) Par.?
atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat / (93.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (93.2) Par.?
kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti / (94.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (94.2) Par.?
atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (95.1) Par.?
kasya pūrvanimittena māriṣā atha dṛśyate / (96.1) Par.?
vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ // (96.2) Par.?
yadi vā devaputro 'dya puṇyavanta ihāgataḥ / (97.1) Par.?
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ // (97.2) Par.?
atha vā buddha loke 'sminnutpanno dvipadottamaḥ / (98.1) Par.?
anubhāvena yasyādya vimānā imi īdṛśāḥ // (98.2) Par.?
sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam / (99.1) Par.?
na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate // (99.2) Par.?
caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo / (100.1) Par.?
vyaktaṃ loke 'dya buddhasya prādurbhāvo bhaviṣyati // (100.2) Par.?
Vaidya 111
atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ // (101.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (102.1) Par.?
dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāntāḥ // (103.1) Par.?
upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (104.1) Par.?
abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (105.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (105.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (106.1) Par.?
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (107.1) Par.?
namo 'stu te apratimā maharṣe devātidevā kalaviṅkasusvarā / (108.1) Par.?
vināyakā loki sadevakasmin vandāmi te lokahitānukampī // (108.2) Par.?
āścaryabhūto 'si kathaṃciloke utpannu adyo sucireṇa nātha / (109.1) Par.?
kalpāna pūrṇā śata śūnya āsīdaśīti buddhairayu jīvalokaḥ // (109.2) Par.?
śūnyaśca āsīddvipadottamehi apāyabhūmī tada utsadāsi / (110.1) Par.?
divyāśca kāyāḥ parihāyiṣū tadā aśīti kalpāna śatā supūrṇā // (110.2) Par.?
so dāni cakṣuśca gatiśca leṇaṃ trāṇaṃ pitā co tatha bandhubhūtaḥ / (111.1) Par.?
utpannu lokasmi hitānukampī asmāka puṇyairiha dharmarājā // (111.2) Par.?
Vaidya 112, Dutt 122
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (112.1) Par.?
pravartayatu bhagavān dharmacakram // (112.2) Par.?
pravartayatu sugato dharmacakraṃ loke // (113.1) Par.?
deśayatu bhagavān nirvṛtim // (114.1) Par.?
tārayatu bhagavān sattvān // (115.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (116.1) Par.?
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (117.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (118.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (119.1) Par.?
pravartayā cakravaraṃ mahāmune prakāśayā dharmu daśādiśāsu / (120.1) Par.?
tārehi sattvān dukhadharmapīḍitān prāmodya harṣaṃ janayasva dehinām // (120.2) Par.?
yaṃ śrutva bodhīya bhaveyu lābhino divyāni sthānāni vrajeyu cāpi / (121.1) Par.?
hāyeyu co āsurakāya sarve śāntāśca dāntāśca sukhī bhaveyuḥ // (121.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma // (122.1) Par.?
tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (123.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (124.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (124.2) Par.?
kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati / (125.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (125.2) Par.?
atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata // (126.1) Par.?
nāhetu nākāraṇamadya mārṣāḥ sarve vimānā iha jājvalanti / (127.1) Par.?
nimitta darśenti ha kiṃ pi loke sādhu gaveṣāma tametamartham // (127.2) Par.?
anūna kalpāna śatā hyatītā naitādṛśaṃ jātu nimittamāsīt / (128.1) Par.?
yadi vopapanno iha devaputro utpannu loke yadi veha buddhaḥ // (128.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ // (129.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (130.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (131.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (132.1) Par.?
abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ / (133.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (133.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (134.1) Par.?
atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (135.1) Par.?
sudurlabhaṃ darśana nāyakānāṃ svabhyāgataṃ te bhavarāgamardana / (136.1) Par.?
sucirasya te darśanamadya loke paripūrṇa kalpāna śatebhi dṛśyase // (136.2) Par.?
tṛṣitāṃ prajāṃ tarpaya lokanātha adṛṣṭapūrvo 'si kathaṃci dṛśyase / (137.1) Par.?
audumbaraṃ puṣpa yathaiva durlabhaṃ tathaiva dṛṣṭo 'si kathaṃci nāyaka // (137.2) Par.?
vimāna asmākamimā vināyaka tavānubhāvena viśobhitādya / (138.1) Par.?
parigṛhya etāni samantacakṣuḥ paribhuñja cāsmākamanugrahārtham // (138.2) Par.?
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ / (139.1) Par.?
pravartayatu bhagavān dharmacakraṃ loke // (139.2) Par.?
deśayatu bhagavān nirvṛtim // (140.1) Par.?
tārayatu bhagavān sattvān // (141.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (142.1) Par.?
Vaidya 114
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (143.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (144.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (145.1) Par.?
deśehi dharmaṃ bhagavan vināyaka pravartayā dharmamayaṃ ca cakram / (146.1) Par.?
nirnādayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva // (146.2) Par.?
saddharmavarṣaṃ varṣayasva loke valgusvaraṃ bhāṣa subhāṣitaṃ ca / (147.1) Par.?
adhyeṣito dharmamudīrayasva mocehi sattvā nayutāna koṭyaḥ // (147.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma // (148.1) Par.?
peyālam // (149.1) Par.?
evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi // (150.1) Par.?
atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (151.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (152.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (152.2) Par.?
kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti / (153.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (153.2) Par.?
atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (154.1) Par.?
kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati yenā vimānāni parisphuṭāni / (155.1) Par.?
ojena varṇena dyutīya cāpi adhimātra vṛddhāni kimatra kāraṇam // (155.2) Par.?
na īdṛśaṃ no abhidṛṣṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt / (156.1) Par.?
oja 'sphuṭāni yatha adya etā adhimātra bhrājanti kimatra kāraṇam // (156.2) Par.?
yadi vā nu kaścidbhavi devaputraḥ śubhena karmeṇa samanvito iha / (157.1) Par.?
upapannu tasyo ayamānubhāvo yadi vā bhaved buddha kadāci loke // (157.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ // (158.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (159.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (160.1) Par.?
upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (161.1) Par.?
abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (162.1) Par.?
pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (162.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti // (163.1) Par.?
atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (164.1) Par.?
sādhu darśana buddhāna lokanāthāna tāyinām / (165.1) Par.?
tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ // (165.2) Par.?
samantacakṣu lokendrā vyavalokenti diśo daśa / (166.1) Par.?
vivaritvāmṛtadvāramotārenti bahūn janān // (166.2) Par.?
śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū / (167.1) Par.?
adarśanājjinendrāṇāṃ andhā āsīddiśo daśa // (167.2) Par.?
vardhanti narakāstīvrāstiryagyonistathāsurāḥ / (168.1) Par.?
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ // (168.2) Par.?
divyāḥ kāyāśca hīyante cyutā gacchanti durgatim / (169.1) Par.?
aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā // (169.2) Par.?
caryāśuddhigatiprajñā hīyante sarvaprāṇinām / (170.1) Par.?
sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati // (170.2) Par.?
anācārāśca te bhonti asaddharme pratiṣṭhitāḥ / (171.1) Par.?
adāntā lokanāthena durgatiṃ prapatanti te // (171.2) Par.?
dṛṣṭo 'si lokapradyota sucireṇāsi āgataḥ / (172.1) Par.?
utpannu sarvasattvānāṃ kṛtena anukampakaḥ // (172.2) Par.?
diṣṭayā kṣemeṇa prāpto 'si buddhajñānamanuttaram / (173.1) Par.?
vayaṃ te anumodāmo lokaścaiva sadevakaḥ // (173.2) Par.?
vimānāni sucitrāṇi anubhāvena te vibho / (174.1) Par.?
dadāma te mahāvīra pratigṛhṇa mahāmune // (174.2) Par.?
asmākamanukampārthaṃ paribhuñja vināyaka / (175.1) Par.?
vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi // (175.2) Par.?
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (176.1) Par.?
pravartayatu bhagavān dharmacakram // (176.2) Par.?
pravartayatu sugato dharmacakram // (177.1) Par.?
deśayatu bhagavān nirvṛtim // (178.1) Par.?
tārayatu bhagavān sarvasattvān // (179.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (180.1) Par.?
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (181.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (182.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (183.1) Par.?
pravartayā cakravaramanuttaraṃ parāhanasvā amṛtasya dundubhim / (184.1) Par.?
pramocayā duḥkhaśataiśca sattvān nirvāṇamārgaṃ ca pradarśayasva // (184.2) Par.?
asmābhiradhyeṣitu bhāṣa dharmamasmānanugṛhṇa imaṃ ca lokam / (185.1) Par.?
valgusvaraṃ co madhuraṃ pramuñca samudānitaṃ kalpasahasrakoṭibhiḥ // (185.2) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa // (186.1) Par.?
Vaidya 117
yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti // (187.1) Par.?
pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa / (188.1) Par.?
iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti // (188.2) Par.?
evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati // (189.1) Par.?
avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante // (190.1) Par.?
evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati // (191.1) Par.?
Dutt 123
sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt / (192.1) Par.?
atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni // (192.2) Par.?
sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ // (193.1) Par.?
punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt // (194.1) Par.?
Dutt 124
atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni // (195.1) Par.?
tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho 'bhūt // (196.1) Par.?
tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ // (197.1) Par.?
sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ // (198.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ / (199.1) Par.?
imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni // (199.2) Par.?
tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi // (200.1) Par.?
arthino vayaṃ bhagavaṃs tathāgatajñānadarśanena // (201.1) Par.?
bhagavānevāsmākamasminnevārthe sākṣī // (202.1) Par.?
tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti // (203.1) Par.?
Vaidya 118
tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi // (204.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām // (205.1) Par.?
tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ // (206.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau // (207.1) Par.?
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ // (208.1) Par.?
te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan // (209.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya // (210.1) Par.?
tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt // (211.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ // (212.1) Par.?