Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha brahmadattaś caikitāneyaḥ kuruṃ jagāmābhipratāriṇaṃ kākṣasenim / (1.1) Par.?
sa hāsmai madhuparkaṃ yayāca // (1.2) Par.?
atha hāsya vai prapadya purohito 'nte niṣasāda śaunakaḥ / (2.1) Par.?
taṃ hānāmantrya madhuparkam papau // (2.2) Par.?
taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti / (3.1) Par.?
sāmavairyam prapadyeti hovāca // (3.2) Par.?
taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti / (4.1) Par.?
hiṅkāro vā asya sa iti // (4.2) Par.?
yad agnau tad vetthā3 iti / (5.1) Par.?
prastāvo vā asya sa iti // (5.2) Par.?
yad indre tad vetthā3 iti / (6.1) Par.?
ādir vā asya sa iti // (6.2) Par.?
yat somabṛhaspatyos tad vetthā3 iti / (7.1) Par.?
udgītho vā asya sa iti // (7.2) Par.?
yad aśvinos tad vetthā3 iti / (8.1) Par.?
pratihāro vā asya sa iti // (8.2) Par.?
yad viśveṣu deveṣu tad vetthā3 iti / (9.1) Par.?
upadravo vā asya sa iti // (9.2) Par.?
yat prajāpatau tad vetthā3 iti / (10.1) Par.?
nidhanaṃ vā asya tad iti hovāca / (10.2) Par.?
ārṣeyaṃ vā asya tad bandhutā vā asya seti // (10.3) Par.?
sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti // (11.1) Par.?
atha hetaraḥ papraccha kiṃdevatyaṃ sāmavairyam prapadyeti / (12.1) Par.?
yaddevatyāsu stuvata iti hovāca taddevatyam iti // (12.2) Par.?
tad etat sādhv eva pratyuktam / (13.1) Par.?
vyāptir vā asyaiṣeti hovāca brūhy eveti / (13.2) Par.?
medaṃ te namo 'karmeti hovāca / (13.3) Par.?
maiva no 'tiprākṣīr iti // (13.4) Par.?
sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ / (14.1) Par.?
vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ / (14.2) Par.?
tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti // (14.3) Par.?
Duration=0.048765182495117 secs.