Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurā aspardhanta / (1.1) Par.?
te devā manasodagāyan / (1.2) Par.?
tad eṣām asurā abhidrutya pāpmanā samasṛjan / (1.3) Par.?
tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati / (1.4) Par.?
puṇyaṃ cainena dhyāyati pāpaṃ ca // (1.5) Par.?
te vācodagāyan / (2.1) Par.?
tāṃ tathaivākurvan / (2.2) Par.?
tasmād bahu kiṃ ca kiṃ ca vācā vadati / (2.3) Par.?
satyaṃ cainayā vadaty anṛtaṃ ca // (2.4) Par.?
te cakṣuṣodagāyan / (3.1) Par.?
tat tathaivākurvan / (3.2) Par.?
tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati / (3.3) Par.?
darśanīyaṃ cainena paśyaty adarśanīyaṃ ca // (3.4) Par.?
te śrotreṇodagāyan / (4.1) Par.?
tat tathaivākurvan / (4.2) Par.?
tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti / (4.3) Par.?
śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca // (4.4) Par.?
te 'pānenodagāyan / (5.1) Par.?
taṃ tathaivākurvan / (5.2) Par.?
tasmād bahu kiṃ ca kiṃ cāpānena jighrati / (5.3) Par.?
surabhi cainena jighrati durgandhi ca // (5.4) Par.?
te prāṇenodagāyan / (6.1) Par.?
athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ // (6.2) Par.?
sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta / (7.1) Par.?
sa eṣo 'śmākhaṇaṃ yat prāṇaḥ // (7.2) Par.?
sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati // (8.1) Par.?
Duration=0.057782888412476 secs.