Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa evedam agra āsīd ya eṣa tapati / (1.1) Par.?
sa eṣa sarveṣām bhūtānāṃ tejo hara indriyaṃ vīryam ādāyordhva udakrāmat // (1.2) Par.?
so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti // (2.1) Par.?
sa tapo 'tapyata / (3.1) Par.?
sa tapas taptvaikam evākṣaram abhavat // (3.2) Par.?
taṃ devāś carṣayaś copasamaipsan / (4.1) Par.?
athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya // (4.2) Par.?
taṃ vācopasamaipsan / (5.1) Par.?
te vācaṃ samārohan / (5.2) Par.?
teṣāṃ vācam paryādatta / (5.3) Par.?
tasmāt paryādattā vāk / (5.4) Par.?
satyaṃ ca hy enayā vadaty anṛtaṃ ca // (5.5) Par.?
tam manasopasamaipsan / (6.1) Par.?
te manaḥ samārohan / (6.2) Par.?
teṣām manaḥ paryādatta / (6.3) Par.?
tasmāt paryādattam manaḥ / (6.4) Par.?
puṇyaṃ ca hy enena dhyāyati pāpaṃ ca // (6.5) Par.?
taṃ cakṣuṣopasamaipsan / (7.1) Par.?
te cakṣuḥ samārohan / (7.2) Par.?
teṣāṃ cakṣuḥ paryādatta / (7.3) Par.?
tasmāt paryāttaṃ cakṣuḥ / (7.4) Par.?
darśanīyaṃ ca hy enena paśyaty adarśanīyaṃ ca // (7.5) Par.?
taṃ śrotreṇopasamaipsan / (8.1) Par.?
te śrotraṃ samārohan / (8.2) Par.?
teṣāṃ śrotram paryādatta / (8.3) Par.?
tasmāt paryāttaṃ śrotram / (8.4) Par.?
śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca // (8.5) Par.?
tam apānenopasamaipsan / (9.1) Par.?
te 'pānaṃ samārohan / (9.2) Par.?
teṣām apānam paryādatta / (9.3) Par.?
tasmāt paryātto 'pānaḥ / (9.4) Par.?
surabhi ca hy enena jighrati durgandhi ca // (9.5) Par.?
tam prāṇenopasamaipsan / (10.1) Par.?
tam prāṇenopasamāpnuvan // (10.2) Par.?
athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ // (11.1) Par.?
sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta / (12.1) Par.?
sa eṣo 'śmākhaṇo yat prāṇaḥ // (12.2) Par.?
sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati // (13.1) Par.?
Duration=0.061580896377563 secs.