Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): udgītha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaryāto vai mānavaḥ prācyāṃ sthalyām ayajata / (1.1) Par.?
tasmin ha bhūtāny udgīthe 'pitvam eṣire // (1.2) Par.?
taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti / (2.1) Par.?
bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti // (2.2) Par.?
sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti // (3.1) Par.?
sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti // (4.1) Par.?
sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti // (5.1) Par.?
atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti // (6.1) Par.?
sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti // (7.1) Par.?
atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti // (8.1) Par.?
sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti // (9.1) Par.?
atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti // (10.1) Par.?
sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti // (11.1) Par.?
Duration=0.051594972610474 secs.