Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yathā hatvā pramṛdyātīyād evam evaitam mṛtyum atyāyan // (1.1) Par.?
sa vācam prathamām atyavahat / (2.1) Par.?
tām pareṇa mṛtyuṃ nyadadhāt / (2.2) Par.?
so 'gnir abhavat // (2.3) Par.?
atha mano 'tyavahat / (3.1) Par.?
tat pareṇa mṛtyuṃ nyadadhāt / (3.2) Par.?
sa candramā abhavat // (3.3) Par.?
atha cakṣur atyavahat / (4.1) Par.?
tat pareṇa mṛtyuṃ nyadadhāt / (4.2) Par.?
sa ādityo 'bhavat // (4.3) Par.?
atha śrotram atyavahat / (5.1) Par.?
tat pareṇa mṛtyuṃ nyadadhāt / (5.2) Par.?
tā imā diśo 'bhavan / (5.3) Par.?
tā u eva viśve devāḥ // (5.4) Par.?
atha prāṇam atyavahat / (6.1) Par.?
tam pareṇa mṛtyuṃ nyadadhāt / (6.2) Par.?
sa vāyur abhavat // (6.3) Par.?
athātmane kevalam evānnādyam āgāyata // (7.1) Par.?
sa eṣa evāyāsyaḥ / (8.1) Par.?
āsye dhīyate / (8.2) Par.?
tasmād ayāsyaḥ / (8.3) Par.?
āsye ramate tasmād v evāyāsyaḥ // (8.4) Par.?
sa eṣa evāṅgirasaḥ / (9.1) Par.?
ato hīmāny aṅgāni rasaṃ labhante / (9.2) Par.?
tasmād āṅgirasaḥ / (9.3) Par.?
yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ // (9.4) Par.?
taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ / (10.1) Par.?
anu na etasminn annādya ābhaja / (10.2) Par.?
etad asyānāmayatvam astīti // (10.3) Par.?
taṃ vai praviśateti / (11.1) Par.?
sa vā ākāśān kuruṣveti / (11.2) Par.?
sa imān prāṇān ākāśān akuruta // (11.3) Par.?
taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ // (12.1) Par.?
eṣā vai daivī pariṣad daivī sabhā daivī saṃsat // (13.1) Par.?
gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda // (14.1) Par.?
Duration=0.084095001220703 secs.