Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāta, Vāyu, wind, prāṇa etc., sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ / (1.1) Par.?
ayam eva yo 'yam pavate // (1.2) Par.?
eṣa eva sarveṣāṃ devānāṃ grahāḥ // (2.1) Par.?
sa haiṣo 'staṃ nāma / (3.1) Par.?
astam iti heha paścād grahān ācakṣate // (3.2) Par.?
sa yad ādityo 'stam agād iti grahān agād iti haitat / (4.1) Par.?
tena so 'sarvaḥ / (4.2) Par.?
sa etam evāpyeti // (4.3) Par.?
astaṃ candramā eti / (5.1) Par.?
tena so 'sarvaḥ / (5.2) Par.?
sa etam evāpyeti // (5.3) Par.?
astaṃ nakṣatrāṇi yanti / (6.1) Par.?
tena tāny asarvāṇi / (6.2) Par.?
tāny etam evāpiyanti // (6.3) Par.?
anv agnir gacchati / (7.1) Par.?
tena so 'sarvaḥ / (7.2) Par.?
sa etam evāpyeti // (7.3) Par.?
ety ahaḥ / (8.1) Par.?
eti rātriḥ / (8.2) Par.?
tena te asarve / (8.3) Par.?
te etam evāpītaḥ // (8.4) Par.?
muhyanti diśo na vai tā rātrim prajñāyante / (9.1) Par.?
tena tā asarvāḥ / (9.2) Par.?
tā etam evāpiyanti // (9.3) Par.?
varṣati ca parjanya uc ca gṛhṇāti / (10.1) Par.?
tena so 'sarvaḥ / (10.2) Par.?
sa etam evāpyeti // (10.3) Par.?
kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ / (11.1) Par.?
tena tāny asarvāṇi / (11.2) Par.?
tāny etam evāpiyanti // (11.3) Par.?
tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma // (12.1) Par.?
sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda // (13.1) Par.?
athādhyātmam / (14.1) Par.?
na vai svapan vācā vadati / (14.2) Par.?
seyam eva prāṇam apyeti // (14.3) Par.?
na manasā dhyāyati / (15.1) Par.?
tad idam eva prāṇam apyeti // (15.2) Par.?
na cakṣuṣā paśyati / (16.1) Par.?
tad idam eva prāṇam apyeti // (16.2) Par.?
na śrotreṇa śṛṇoti / (17.1) Par.?
tad idam eva prāṇam apyeti // (17.2) Par.?
tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma // (18.1) Par.?
sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda // (19.1) Par.?
tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste // (20.1) Par.?
taddha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣasenim brāhmaṇaḥ pariveviṣyamāṇā upāvavrāja // (21.1) Par.?
Duration=0.1104850769043 secs.