Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiṣṇavaṃ vāmanam ālabheta bhrātṛvyavān // (1) Par.?
viṣṇur vā imāṃl lokān udajayat // (2) Par.?
sa ebhyo lokebhyo 'surān prāṇudata // (3) Par.?
imān eva lokān ujjayati // (4) Par.?
ebhyo lokebhyo bhrātṛvyaṃ praṇudate // (5) Par.?
viṣame yajeta // (6) Par.?
viṣamā iva hīme lokāḥ // (7) Par.?
aindrāmārutaṃ pṛśnisaktham ālabheta yasmāt kṣatriyād viḍ abhyardhaś caret // (8) Par.?
kṣatraṃ vā indro viṇ marutaḥ // (9) Par.?
kṣatrāyaiva viśam anuniyunakti // (10) Par.?
pṛśnisaktho bhavati // (11) Par.?
viśam evāsmai paścād upadadhāti // (12) Par.?
asaṃsargāya // (13) Par.?
aindram utpṛṣṭim ālabheta paśukāmaḥ // (14) Par.?
indro vai valam apāvṛṇot // (15) Par.?
taṃ sahasram anūdait // (16) Par.?
tasyaiṣo 'grata udatṛṇat // (17) Par.?
sa samaiṣad uttitṛtsann imāṃl lokān paśyan // (18) Par.?
tasmād eṣa samīṣitaḥ pratīṣitagrīvaḥ // (19) Par.?
tam etaṃ purastāt sahasrasyālabheta // (20) Par.?
pra sahasraṃ paśūn āpnoti // (21) Par.?
valam evāpavṛṇoti // (22) Par.?
yadā sahasraṃ paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta // (23) Par.?
pratiṣṭhityai // (24) Par.?
etasmin vai tat sahasram adhyatiṣṭhat // (25) Par.?
sa vyaiṣad adhiṣṭhīyamānaḥ // (26) Par.?
tasmād eṣa tiryaṅṅ iva vīṣitaḥ // (27) Par.?
tā etā evam abhita ālabheta // (28) Par.?
sahasrasya parigṛhītyai // (29) Par.?
yajño vai dakṣiṇām abhyakāmayata // (30) Par.?
tāṃ samabhavat // (31) Par.?
sā garbham adhatta // (32) Par.?
tam avavṛjya prādravat // (33) Par.?
tam avavṛktaṃ śayānam aditir acāyat // (34) Par.?
tam āharat // (35) Par.?
tam adhastād ūrvor upāsyata // (36) Par.?
so 'dhastād ūrvor avardhata // (37) Par.?
tasmād eṣa tiryaṅṅ iva vīṣitaḥ // (38) Par.?
adhastāddhy ūrvor avardhata // (39) Par.?
taṃ viṣṇur acāyat // (40) Par.?
tam abhyavadat // (41) Par.?
tasmin praśnam aitāṃ taṃ viṣṇave 'nvabruvan // (42) Par.?
tasmād āhuḥ // (43) Par.?
kartur eva putra iti // (44) Par.?
yena vāmanenertsed adityai caruṃ purastān nirvapet // (45) Par.?
aditir vā etam avardhayat // (46) Par.?
tasyā evainam adhi niṣkrīṇāti // (47) Par.?
tenānṛṇena niṣkrītena medhyena prasūtenardhnoty eva // (48) Par.?
saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta // (49) Par.?
somo vai devānāṃ rājā // (50) Par.?
soma etasya devatā yo rājya āśaṃsate // (51) Par.?
svām eva devatāṃ bhāgadheyenopadhāvati // (52) Par.?
sainaṃ rājyāya pariṇayati // (53) Par.?
yat prathamakusindhaḥ // (54) Par.?
vīryasya tad rūpam // (55) Par.?
indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā // (56) Par.?
aindro vai rājanyo devatayā // (57) Par.?
vajro 'sya vīryam // (58) Par.?
vajram evāsmin dadhāti // (59) Par.?
tena vijayati // (60) Par.?
bhavaty eva // (61) Par.?
yat prathamakusindhaḥ // (62) Par.?
vīryasya tad rūpam // (63) Par.?
ya ekāṣṭakāyāṃ jāyeta tam utsṛjet // (64) Par.?
yadi dvau jāyeyātāṃ tā ubhā utsṛjet // (65) Par.?
yadi saṃvatsare dvitīyo jāyeta taṃ saṃvatsare 'nūtsṛjet // (66) Par.?
āgneyam aṣṭākapālaṃ nirvapej jātayoḥ // (67) Par.?
āgneyā vai paśavaḥ // (68) Par.?
tasmād evainā adhi niṣkrīṇāti // (69) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsare paryete // (70) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (71) Par.?
saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ // (72) Par.?
saṃvatsaresaṃvatsare 'gnaye vaiśvānarāya dvādaśakapālaṃ nirvapet // (73) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (74) Par.?
saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti // (75) Par.?
tābhyāṃ sarvato niṣkrītābhyāṃ medhyābhyāṃ prasūtābhyām ṛdhnoty eva // (76) Par.?
etasyāṃ vā indro 'jāyata // (77) Par.?
sa devānāṃ vīryāvattamaḥ // (78) Par.?
tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati // (79) Par.?
vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate // (80) Par.?
indrāyābhimātighne pūrvam ālabheta // (81) Par.?
pāpmā vā abhimātiḥ // (82) Par.?
pāpmānam evāpahate // (83) Par.?
indrāya vṛtratura uttaram // (84) Par.?
pāpmā vā abhimātiḥ // (85) Par.?
pāpmānam evāpahatyāthaitena vṛtratūr bhavati // (86) Par.?
svārājyam upaiti // (87) Par.?
nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate // (88) Par.?
śatam anyasya dakṣiṇā // (89) Par.?
aśvo 'nyasya pūrvavāṭ // (90) Par.?
yā eva kau ca dvā etad brāhmaṇau // (91) Par.?
anevamutsṛṣṭā ālabheta // (92) Par.?
tābhyām evardhnoti // (93) Par.?
tatra yat kiṃ ca dadāti tad dakṣiṇā // (94) Par.?
Duration=0.27083587646484 secs.