Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, vyākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 162
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām / (1.1) Par.?
alpotsuko bhagavān bhavatvasminnarthe // (1.2) Par.?
vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ // (2.1) Par.?
kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ // (3.1) Par.?
kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ // (4.1) Par.?
alpotsuko bhagavān bhavatviti // (5.1) Par.?
atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavantametadūcuḥ / (6.1) Par.?
vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti // (6.2) Par.?
atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ / (7.1) Par.?
alpotsuko bhagavān bhavatu // (7.2) Par.?
vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu // (8.1) Par.?
tatkasya hetoḥ / (9.1) Par.?
asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ // (9.2) Par.?
atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt // (10.1) Par.?
vyākaraṇa for Gautamī
atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa / (11.1) Par.?
kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi / (11.2) Par.?
nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau // (11.3) Par.?
api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi // (12.1) Par.?
api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi // (13.1) Par.?
imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti // (14.1) Par.?
tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (15.1) Par.?
sa ca gautami sarvasattvapriyadarśanastathāgato 'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau // (16.1) Par.?
Vaidya 163
atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat / (17.1) Par.?
na me bhagavatā nāmadheyaṃ parikīrtitam // (17.2) Par.?
atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat / (18.1) Par.?
ārocayāmi te yaśodhare prativedayāmi te // (18.2) Par.?
tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi // (19.1) Par.?
bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau // (20.1) Par.?
aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati // (21.1) Par.?
atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta // (22.1) Par.?
bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya / (23.1) Par.?
āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha // (23.2) Par.?
atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ / (24.1) Par.?
vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti // (24.2) Par.?
atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa // (25.1) Par.?
atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ / (26.1) Par.?
asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai // (26.2) Par.?
te khalvevam anuvicintya samprakampitāḥ parasparamūcuḥ / (27.1) Par.?
kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai / (27.2) Par.?
atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma / (27.3) Par.?
vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena // (27.4) Par.?
bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati // (28.1) Par.?
atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta // (29.1) Par.?
Vaidya 164
alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya / (30.1) Par.?
svaṃ paścime kāli subhairavasmin prakāśayiṣyāmida sūtramuttamam // (30.2) Par.?
ākrośāṃstarjanāṃścaiva daṇḍodgūraṇāni ca / (31.1) Par.?
bālānāṃ saṃsahiṣyāmo 'dhivāsiṣyāma nāyaka // (31.2) Par.?
durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ / (32.1) Par.?
aprāpte prāptasaṃjñī ca ghore kālasmi paścime // (32.2) Par.?
araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca / (33.1) Par.?
saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī // (33.2) Par.?
raseṣu gṛddha saktāśca gṛhīṇāṃ dharma deśayī / (34.1) Par.?
satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā // (34.2) Par.?
raudracittāśca duṣṭāśca gṛhavittavicintakāḥ / (35.1) Par.?
araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ // (35.2) Par.?
asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ / (36.1) Par.?
tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ // (36.2) Par.?
svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ / (37.1) Par.?
parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ // (37.2) Par.?
rājeṣu rājaputreṣu rājāmātyeṣu vā tathā / (38.1) Par.?
viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām // (38.2) Par.?
vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī / (39.1) Par.?
sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām // (39.2) Par.?
ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī / (40.1) Par.?
ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ // (40.2) Par.?
kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye / (41.1) Par.?
yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ // (41.2) Par.?
gauraveṇeha lokendre utsahāma suduṣkaram / (42.1) Par.?
kṣāntīya kakṣyāṃ bandhitvā sūtrametaṃ prakāśaye // (42.2) Par.?
anarthikāḥ sma kāyena jīvitena ca nāyaka / (43.1) Par.?
arthikāśca sma bodhīya tava nikṣepadhārakāḥ // (43.2) Par.?
bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ / (44.1) Par.?
paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ // (44.2) Par.?
bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ / (45.1) Par.?
niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā // (45.2) Par.?
ājñaptiṃ lokanāthasya smarantā kāli paścime / (46.1) Par.?
bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ // (46.2) Par.?
nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ / (47.1) Par.?
gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka // (47.2) Par.?
preṣaṇaṃ tava lokendra kariṣyāmo mahāmune / (48.1) Par.?
alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ // (48.2) Par.?
sarve ca lokapradyotā āgatā ye diśo daśa / (49.1) Par.?
satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi // (49.2) Par.?
Duration=0.12556195259094 secs.