Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati // (1.1) Par.?
athavāto hiṅkārasyaiva / (2.1) Par.?
taṃ ha svarge loke santam mṛtyur anvety aśanayā // (2.2) Par.?
śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ / (3.1) Par.?
tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati // (3.2) Par.?
hum mety āha mātra nu gā yatraitad yajamāna iti haitat // (4.1) Par.?
sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate // (5.1) Par.?
yan mety āha candramā vai mā māsaḥ / (6.1) Par.?
eṣa ha vai mā māsaḥ / (6.2) Par.?
tasmān mety āha / (6.3) Par.?
bhā iti haitat parokṣeṇeva / (6.4) Par.?
yasmād v eva mety āha yad v eva mety āhaitāni trīṇi / (6.5) Par.?
tasmān meti brūyāt // (6.6) Par.?
Duration=0.023821115493774 secs.