Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāg iti hendro viśvāmitrāyoktham uvāca / (1.1) Par.?
tad etad viśvāmitrā upāsate vācam eva // (1.2) Par.?
manur ha vasiṣṭhāya brahmatvam uvāca / (2.1) Par.?
tasmād āhur vāsiṣṭham eva brahmeti // (2.2) Par.?
tad u vā āhur evaṃvid eva brahmā / (3.1) Par.?
ka u evaṃvidaṃ vāsiṣṭham arhatīti // (3.2) Par.?
prajāpatiḥ prājijaniṣata / (4.1) Par.?
sa tapo 'tapyata / (4.2) Par.?
sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti // (4.3) Par.?
sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti / (5.1) Par.?
tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat // (5.2) Par.?
tān samatapat / (6.1) Par.?
tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ // (6.2) Par.?
sa etāni śukrāṇi punar abhy evātapat / (7.1) Par.?
tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt // (7.2) Par.?
sa etāni śukrāṇi punar abhy evātapat / (8.1) Par.?
tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva // (8.2) Par.?
taddha vai trayyai vidyāyai śukram / (9.1) Par.?
etāvad idaṃ sarvam / (9.2) Par.?
sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda // (9.3) Par.?
Duration=0.039345026016235 secs.