Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ vāva yajño yo 'yam pavate / (1.1) Par.?
tasya vāk ca manaś ca vartanyau / (1.2) Par.?
vācā ca hy eṣa etan manasā ca vartate // (1.3) Par.?
tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti / (2.1) Par.?
tasmāt te vācā kurvanti / (2.2) Par.?
brahmaiva manasānyatarām / (2.3) Par.?
tasmāt sa tūṣṇīm āste // (2.4) Par.?
sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt // (3.1) Par.?
sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti // (4.1) Par.?
etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti / (5.1) Par.?
ardhaṃ hi te tarhi yajñasyāntarīyuḥ // (5.2) Par.?
tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām // (6.1) Par.?
sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti // (7.1) Par.?
Duration=0.030791997909546 secs.