Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 13385
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Vaidya 166
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata / (1.1) Par.?
duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa // (1.2) Par.?
kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ / (2.1) Par.?
evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat / (2.2) Par.?
caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ // (2.3) Par.?
katameṣu caturṣu / (3.1) Par.?
iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ // (3.2) Par.?
kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati / (4.1) Par.?
yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati // (4.2) Par.?
yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ // (5.1) Par.?
katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ / (6.1) Par.?
yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti // (6.2) Par.?
na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān // (7.1) Par.?
anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati // (8.1) Par.?
na ca taiḥ sārdhaṃ saṃstavaṃ karoti // (9.1) Par.?
anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate // (10.1) Par.?
śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti // (11.1) Par.?
na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā // (12.1) Par.?
anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate // (13.1) Par.?
ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ // (14.1) Par.?
punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati // (15.1) Par.?
na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati // (16.1) Par.?
na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati // (17.1) Par.?
na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ // (18.1) Par.?
Vaidya 167
sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa // (19.1) Par.?
nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram // (20.1) Par.?
na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti // (21.1) Par.?
sa ca pratisaṃlayanaguruko bhavaty abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate // (22.1) Par.?
ayamucyate mañjuśrīr bodhisattvasya mahāsattvasya prathamo gocaraḥ // (23.1) Par.?
punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān // (24.1) Par.?
evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati // (25.1) Par.?
ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ // (26.1) Par.?
atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (27.1) Par.?
yo bodhisattva iccheyā paścātkāle sudāruṇe / (28.1) Par.?
idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ // (28.2) Par.?
ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet / (29.1) Par.?
varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ // (29.2) Par.?
ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam / (30.1) Par.?
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ // (30.2) Par.?
adhimānīnna seveta vinaye cāgame sthitān / (31.1) Par.?
arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet // (31.2) Par.?
bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām / (32.1) Par.?
upāsikāśca varjeta prākaṭā yā avasthitāḥ // (32.2) Par.?
yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ / (33.1) Par.?
varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate // (33.2) Par.?
yaścainamupasaṃkramya dharmaṃ pṛcche 'grabodhaye / (34.1) Par.?
tasya bhāṣet sadā dhīro anolīno aniśritaḥ // (34.2) Par.?
strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet / (35.1) Par.?
kuleṣu cāpi vadhukāṃ kumāryaśca vivarjayet // (35.2) Par.?
na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum / (36.1) Par.?
saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha // (36.2) Par.?
ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt / (37.1) Par.?
māṃsaṃ sūnāya vikrenti saṃstavaṃ tairvivarjayet // (37.2) Par.?
strīpoṣakāśca ye sattvā varjayettehi saṃstavam / (38.1) Par.?
naṭebhirjhallamallebhirye cānye tādṛśā janāḥ // (38.2) Par.?
vāramukhyā na seveta ye cānye bhogavṛttinaḥ / (39.1) Par.?
pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet // (39.2) Par.?
yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ / (40.1) Par.?
na caikaḥ praviśettatra nāpi hāsyasthito bhavet // (40.2) Par.?
yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ / (41.1) Par.?
dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret // (41.2) Par.?
ācāragocaro hyeṣa prathamo me nidarśitaḥ / (42.1) Par.?
viharanti yena saprajñā dhārentā sūtramīdṛśam // (42.2) Par.?
yadā na carate dharmaṃ hīnautkṛṣṭamadhyame / (43.1) Par.?
saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ // (43.2) Par.?
strīti nācarate dhīro puruṣeti na kalpayet / (44.1) Par.?
sarvadharma ajātatvād gaveṣanto na paśyati // (44.2) Par.?
ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ / (45.1) Par.?
gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ // (45.2) Par.?
asantakā dharma ime prakāśitā aprādubhūtāśca ajāta sarve / (46.1) Par.?
śūnyā nirīhā sthita nityakālaṃ ayaṃ gocaro ucyati paṇḍitānām // (46.2) Par.?
viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtataḥ / (47.1) Par.?
anutthitāścāpi ajātadharmā jātātha bhūtā viparītakalpitāḥ // (47.2) Par.?
ekāgracitto hi samāhitaḥ sadā sumerukūṭo yatha susthitaśca / (48.1) Par.?
evaṃ sthitaścāpi hi tān nirīkṣedākāśabhūtānima sarvadharmān // (48.2) Par.?
sadāpi ākāśasamānasārakān aniñjitān manyanavarjitāṃśca / (49.1) Par.?
sthitā hi dharmā iti nityakālaṃ ayu gocaro ucyati paṇḍitānām // (49.2) Par.?
īryāpathaṃ yo mama rakṣamāṇo bhaveta bhikṣū mama nirvṛtasya / (50.1) Par.?
prakāśayet sūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit // (50.2) Par.?
kālena vā cintayamānu paṇḍitaḥ praviśya lenaṃ tatha ghaṭṭayitvā / (51.1) Par.?
vipaśya dharmaṃ imu sarva yoniśo utthāya deśeta alīnacittaḥ // (51.2) Par.?
rājāna tasyeha karonti rakṣāṃ ye rājaputrāśca śṛṇonti dharmam / (52.1) Par.?
anye 'pi co gṛhapati brāhmaṇāśca parivārya sarve 'sya sthitā bhavanti // (52.2) Par.?
punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati // (53.1) Par.?
sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā // (54.1) Par.?
pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati // (55.1) Par.?
tatkasya hetoḥ / (56.1) Par.?
yathāpīdaṃ sukhasthānasthitatvāt // (56.2) Par.?
sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā dharmaṃ deśayati // (57.1) Par.?
Vaidya 170
avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati // (58.1) Par.?
api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate // (59.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (60.1) Par.?
sukhasthito bhoti sadā vicakṣaṇaḥ sukhaṃ niṣaṇṇastatha dharmu bhāṣate / (61.1) Par.?
udāra prajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe // (61.2) Par.?
caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ / (62.1) Par.?
āsevakāṃ kṛṣṇa tathādaditvā mahāpramāṇaṃ ca nivāsayitvā // (62.2) Par.?
sapādapīṭhasmi niṣadya āsane vicitradūṣyehi susaṃstṛtasmin / (63.1) Par.?
sudhautapādaśca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi // (63.2) Par.?
dharmāsane cātra niṣīdiyāna ekāgrasattveṣu samāgateṣu / (64.1) Par.?
upasaṃhareccitrakathā bahūśca bhikṣūṇa co bhikṣūṇikāna caiva // (64.2) Par.?
upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva / (65.1) Par.?
vicitritārthāṃ madhurāṃ katheyā anabhyasūyantu sadā sa paṇḍitaḥ // (65.2) Par.?
pṛṣṭo 'pi cāsau tada praśna tehi anulomamarthaṃ punarnirdiśeta / (66.1) Par.?
tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya bhaveyu lābhinaḥ // (66.2) Par.?
kilāsitāṃ cāpi vivarjayitvā na cāpi utpādayi khedasaṃjñām / (67.1) Par.?
aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ cā pariṣāya bhāvayet // (67.2) Par.?
bhāṣecca rātriṃdivamagradharmaṃ dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ / (68.1) Par.?
saṃharṣayetparṣa tathaiva toṣayenna cāpi kiṃcittatu jātu prārthayet // (68.2) Par.?
khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsana cīvaraṃ vā / (69.1) Par.?
gilānabhaiṣajya na cintayeta na vijñapeyā pariṣāya kiṃcit // (69.2) Par.?
anyatra cinteya sadā vicakṣaṇo bhaveya buddho 'hamime ca sattvāḥ / (70.1) Par.?
etanmamo sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke // (70.2) Par.?
yaścāpi bhikṣū mama nirvṛtasya anīrṣuko eta prakāśayeyā / (71.1) Par.?
na tasya duḥkhaṃ na ca antarāyo śokopayāsā na bhavetkadācit // (71.2) Par.?
na tasya saṃtrāsana kaści kuryānna tāḍanāṃ nāpi avarṇa bhāṣet / (72.1) Par.?
na cāpi nipkāsana jātu tasya tathā hi so kṣāntibale pratiṣṭhitaḥ // (72.2) Par.?
sukhasthitasyo tada paṇḍitasya evaṃ sthitasyo yatha bhāṣitaṃ mayā / (73.1) Par.?
guṇāna koṭīśata bhontyaneke na śakyate kalpaśate hi vaktum // (73.2) Par.?
punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati // (74.1) Par.?
na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati / (75.1) Par.?
dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodher na tasyāṃ yūyaṃ saṃdṛśyadhve // (75.2) Par.?
Vaidya 172, Dutt 187
atyantapramādavihāriṇo yūyam // (76.1) Par.?
na yūyaṃ pratibalāstaṃ jñānamabhisaṃboddhum // (77.1) Par.?
ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati // (78.1) Par.?
na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti // (79.1) Par.?
sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati // (80.1) Par.?
ye ca daśasu dikṣu loke bodhisattvā mahāsattvās tān abhīkṣṇamadhyāśayena gauraveṇa ca namaskurute // (81.1) Par.?
dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ // (82.1) Par.?
anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati // (83.1) Par.?
bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ // (84.1) Par.?
utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti // (85.1) Par.?
idamavocad bhagavān // (86.1) Par.?
idaṃ vaditvā sugato hyathāparametaduvāca śāstā // (87.1) Par.?
śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṣato ujjhiya dharmabhāṇakaḥ / (88.1) Par.?
īrṣyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum // (88.2) Par.?
avarṇa jātū na vadeya kasyaciddṛṣṭīvivādaṃ ca na jātu kuryāt / (89.1) Par.?
kaukṛtyasthānaṃ ca na jātu kuryānna lapsyase jñānamanuttara tvam // (89.2) Par.?
sadā ca so ārjavu mardāvaśca kṣāntaśca bhotī sugatasya putraḥ / (90.1) Par.?
dharmaṃ prakāśetuḥ punaḥ punaścimaṃ na tasya khedo bhavatī kadācit // (90.2) Par.?
ye bodhisattvā daśasū diśāsu sattvānukampāya caranti loke / (91.1) Par.?
te sarvi śāstāra bhavanti mahyaṃ gurugauravaṃ teṣu janeta paṇḍitaḥ // (91.2) Par.?
smaritva buddhāna dvipadānamuttamān jineṣu nityaṃ pitṛsaṃjña kuryāt / (92.1) Par.?
adhimānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāyaḥ // (92.2) Par.?
śruṇitva dharmaṃ imamevarūpaṃ sa rakṣitavyastada paṇḍitena / (93.1) Par.?
sukhaṃ vihārāya samāhitaśca surakṣito bhoti ca prāṇikoṭibhiḥ // (93.2) Par.?
punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam // (94.1) Par.?
ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā // (95.1) Par.?
evaṃ cānena cittamutpādayitavyam // (96.1) Par.?
mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante // (97.1) Par.?
kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi // (98.1) Par.?
anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām // (99.1) Par.?
antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya // (100.1) Par.?
devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā // (101.1) Par.?
upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ // (102.1) Par.?
tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti // (103.1) Par.?
tatkasya hetoḥ / (104.1) Par.?
sarvabuddhādhiṣṭhito 'yaṃ mañjuśrīrdharmaparyāyaḥ // (104.2) Par.?
atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ // (105.1) Par.?
durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā // (106.1) Par.?
tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti // (107.1) Par.?
tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti // (108.1) Par.?
atha tasya rājño balacakravartino vividhā yodhā bhavanti // (109.1) Par.?
te taiḥ śatrubhiḥ sārdhaṃ yudhyante // (110.1) Par.?
Vaidya 174
atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ // (111.1) Par.?
sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti // (112.1) Par.?
tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti // (113.1) Par.?
na punaḥ kasyaciccūḍāmaṇiṃ dadāti // (114.1) Par.?
tatkasya hetoḥ / (115.1) Par.?
eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī // (115.2) Par.?
yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ // (116.1) Par.?
evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati // (117.1) Par.?
tasya māraḥ pāpīyāṃstraidhātukamākrāmati // (118.1) Par.?
atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante // (119.1) Par.?
atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham // (120.1) Par.?
nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti // (121.1) Par.?
nirvṛtyā cainān pralobhayati sma // (122.1) Par.?
na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma // (123.1) Par.?
tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam // (124.1) Par.?
yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma // (125.1) Par.?
sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma // (126.1) Par.?
eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ // (127.1) Par.?
sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ // (128.1) Par.?
evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam // (129.1) Par.?
tadidaṃ tathāgatenādya saṃprakāśitamiti // (130.1) Par.?
atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (131.1) Par.?
maitrībalaṃ co sada darśayantaḥ kṛpāyamāṇaḥ sada sarvasattvān / (132.1) Par.?
prakāśayeddharmamimevarūpaṃ sūtraṃ viśiṣṭaṃ sugatehi varṇitam // (132.2) Par.?
gṛhastha ye pravrajitāśca ye syuratha bodhisattvāstada kāli paścime / (133.1) Par.?
sarveṣu maitrībala so hi darśayī mā haiva kṣepsyanti śruṇitva dharmam // (133.2) Par.?
ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bheṣyi tathāgatatve / (134.1) Par.?
tato upāneṣyi upāyi sthitvā saṃśrāvayiṣye imamagrabodhim // (134.2) Par.?
yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam / (135.1) Par.?
hastīṃśca aśvāṃśca rathān padātīn nagarāṇi grāmāṃśca dadāti tuṣṭaḥ // (135.2) Par.?
keṣāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram / (136.1) Par.?
muktāmaṇiṃ śaṅkhaśilāpravālaṃ vividhāṃśca dāsān sa dadāti prītaḥ // (136.2) Par.?
yadā tu so uttamasāṃhasena vismāpito kenaci tatra bhoti / (137.1) Par.?
vijñāya āścaryamidaṃ kṛtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti // (137.2) Par.?
tathaiva buddho ahu dharmarājā kṣāntībalaḥ prajñaprabhūtakośaḥ / (138.1) Par.?
dharmeṇa śāsāmimu sarvalokaṃ hitānukampī karūṇāyamānaḥ // (138.2) Par.?
sattvāṃśca dṛṣṭvātha vihanyamānān bhāṣāmi sūtrāntasahasrakoṭyaḥ / (139.1) Par.?
parākramaṃ jāniya teṣa prāṇināṃ ye śuddhasattvā iha kleśaghātinaḥ // (139.2) Par.?
atha dharmarājāpi mahābhiṣaṭkaḥ paryāyakoṭīśata bhāṣamāṇaḥ / (140.1) Par.?
jñātvā ca sattvān balavantu jñānī cūḍāmaṇiṃ vā ima sūtra deśayī // (140.2) Par.?
imu paścimu loki vadāmi sūtraṃ sūtrāṇa sarveṣa mamāgrabhūtam / (141.1) Par.?
saṃrakṣitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śṛṇotha sarve // (141.2) Par.?
catvāri dharmā imi evarūpāḥ mayi nirvṛte ye ca niṣevitavyāḥ / (142.1) Par.?
ye cārthikā uttamamagrabodhau vyāpāraṇaṃ ye ca karonti mahyam // (142.2) Par.?
na tasya śoko na pi cāntarāyo daurvarṇikaṃ nāpi gilānakatvam / (143.1) Par.?
na ca cchavī kṛṣṇika tasya bhoti na cāpi hīne nagarasmi vāsaḥ // (143.2) Par.?
priyadarśano 'sau satataṃ maharṣī xxx tathāgato vā yatha pūjya bhoti / (144.1) Par.?
upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti // (144.2) Par.?
na tasya śastraṃ na viṣaṃ kadācit kāye krame nāpi ca daṇḍaloṣṭam / (145.1) Par.?
saṃmīlitaṃ tasya mukhaṃ bhaveya yo tasya ākrośamapī vadeyā // (145.2) Par.?
so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīm / (146.1) Par.?
timiraṃ haranto bahuprāṇakoṭināṃ yo sūtradhāre imu nirvṛte mayi // (146.2) Par.?
supinasmi so paśyati bhadrarūpaṃ bhikṣūṃśca so paśyati bhikṣuṇīśca / (147.1) Par.?
sihāsanasthaṃ ca tathātmabhāvaṃ dharmaṃ prakāśentu bahuprakāram // (147.2) Par.?
devāṃśca yakṣān yatha gaṅgāvālikā asurāṃśca nāgāṃśca bahuprakārān / (148.1) Par.?
teṣāṃ ca so bhāṣati agradharmaṃ supinasmi sarveṣa kṛtāñjalīnām // (148.2) Par.?
tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām / (149.1) Par.?
raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham // (149.2) Par.?
so cā tahī bhoti kṛtāñjalisthito abhiṣṭuvanto dvipaduttamaṃ munim / (150.1) Par.?
so cā jino bhāṣati agradharmaṃ caturṇa parṣāṇa mahābhiṣaṭūkaḥ // (150.2) Par.?
so ca prahṛṣṭo bhavatī śruṇitvā prāmodyajātaśca karoti pūjām / (151.1) Par.?
supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna spṛśitva kṣipram // (151.2) Par.?
jñātvā ca so āśayu lokanāthastaṃ vyākarotī puruṣarṣabhatve / (152.1) Par.?
kulaputra tvaṃ pīha anuttaraṃ śivaṃ spṛśiṣyasi jñānamanāgate 'dhvani // (152.2) Par.?
tavāpi kṣetraṃ vipulaṃ bhaviṣyati parṣāśca catvāri yathaiva mahyam / (153.1) Par.?
śroṣyanti dharmaṃ vipulaṃ anāsravaṃ sagauravā bhūtva kṛtāñjalī ca // (153.2) Par.?
punaśca so paśyati ātmabhāvaṃ bhāventa dharmaṃ girikandareṣu / (154.1) Par.?
bhāvitva dharmaṃ ca spṛśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati // (154.2) Par.?
suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ supinasmi dṛṣṭvā ca śṛṇoti dharmam / (155.1) Par.?
śrutvā ca taṃ parṣadi saṃprakāśayī supino khu tasyo ayamevarūpaḥ // (155.2) Par.?
svapne 'pi sarvaṃ prajahitva rājyamantaḥpuraṃ jñātigaṇaṃ tathaiva / (156.1) Par.?
abhiniṣkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam // (156.2) Par.?
siṃhāsane tatra niṣīdiyāno drumasya mūle tahi bodhiarthikaḥ / (157.1) Par.?
divasāna saptāna tathātyayena anuprāpsyate jñānu tathāgatānām // (157.2) Par.?
bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi / (158.1) Par.?
caturṇa parṣāṇa sa dharma deśayī acintiyā kalpasahasrakoṭyaḥ // (158.2) Par.?
prakāśayitvā tahi dharma nāsravaṃ nirvāpayitvā bahu prāṇikoṭyaḥ / (159.1) Par.?
nirvāyatī hetukṣaye va dīpaḥ supino ayaṃ so bhavatevarūpaḥ // (159.2) Par.?
bahu ānuśaṃsāśca anantakāśca ye mañjughoṣā sada tasya bhonti / (160.1) Par.?
yo paścime kāli iamamagradharmaṃ sūtraṃ prakāśeya mayā sudeśitam // (160.2) Par.?
Duration=1.2420878410339 secs.