Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim abhīti / (1.1) Par.?
brahmaṇo lokam iti / (1.2) Par.?
tam ādityam abhipravahati // (1.3) Par.?
sa ādityam āha pra mā vaheti / (2.1) Par.?
kim abhīti / (2.2) Par.?
brahmaṇo lokam iti / (2.3) Par.?
taṃ candramasam abhipravahati / (2.4) Par.?
sa evam ete devate anusaṃcarati // (2.5) Par.?
eṣo 'nto 'taḥ paraḥ pravāho nāsti / (3.1) Par.?
yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda // (3.2) Par.?
sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate / (4.1) Par.?
sa etam eva lokam punaḥ prajānann abhyārohann eti // (4.2) Par.?
tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ / (5.1) Par.?
etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti // (5.2) Par.?
Duration=0.032159805297852 secs.