Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam / (1.1) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti // (1.2) Par.?
apaśyaṃ gopām anipadyamānam iti / (2.1) Par.?
prāṇo vai gopāḥ / (2.2) Par.?
sa hīdaṃ sarvam anipadyamāno gopāyati // (2.3) Par.?
ā ca parā ca pathibhiś carantam iti / (3.1) Par.?
tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati // (3.2) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna iti / (4.1) Par.?
sadhrīcīś ca hy eṣa etad viṣūcīś ca prajā vaste // (4.2) Par.?
āvarīvarti bhuvaneṣv antar iti / (5.1) Par.?
eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti // (5.2) Par.?
sa eṣa indra udgīthaḥ / (6.1) Par.?
sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate / (6.2) Par.?
ita evordhvaḥ svar udeti / (6.3) Par.?
sa upari mūrdhno lelāyati // (6.4) Par.?
sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti / (7.1) Par.?
tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate // (7.2) Par.?
tad etad abhrātṛvyaṃ sāma / (8.1) Par.?
na ha vā indraḥ kaṃcana bhrātṛvyam paśyate / (8.2) Par.?
sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati // (8.3) Par.?
Duration=0.035701990127563 secs.