Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ovā3c ovā3c ovā3c hum bhā ovā iti ṣoḍaśākṣarāṇy abhyagāyata / (1.1) Par.?
ṣoḍaśakalo vai puruṣaḥ / (1.2) Par.?
kalāśa evāsya taccharīrāṇy adhūnot // (1.3) Par.?
sa eṣo 'pahatapāpmā dhūtaśarīraḥ / (2.1) Par.?
tad ekkriyāvṛtiyudāsaṃgāyaty o ity udāsa / (2.2) Par.?
ā iti āvṛdyāt / (2.3) Par.?
vāg iti tad brahma / (2.4) Par.?
tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate / (2.5) Par.?
hum iti candramāḥ / (2.6) Par.?
bhā ity ādityaḥ // (2.7) Par.?
etasya ha vā idam akṣarasya krator bhātīty ācakṣate // (3.1) Par.?
etasya ha vā idam akṣarasya krator abhram ity ācakṣate // (4.1) Par.?
etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate // (5.1) Par.?
etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate // (6.1) Par.?
etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate // (7.1) Par.?
etasya ha vā idam akṣarasya krator darbha ity ācakṣate // (8.1) Par.?
etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate // (9.1) Par.?
etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate // (10.1) Par.?
tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram / (11.1) Par.?
pra mithunena jāyate ya evaṃ veda // (11.2) Par.?
Duration=0.033621072769165 secs.