Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vai yajñaḥ / (1.1) Par.?
tasya yāni caturviṃśatir varṣāṇi tat prātassavanam // (1.2) Par.?
caturviṃśatyakṣarā gāyatrī // (2.1) Par.?
gāyatram prātassavanam / (3.1) Par.?
tad vasūnām // (3.2) Par.?
prāṇā vai vasavaḥ // (4.1) Par.?
prāṇā hīdaṃ sarvaṃ vasv ādadate / (5.1) Par.?
sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti // (5.2) Par.?
agado haiva bhavati / (6.1) Par.?
atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam // (6.2) Par.?
catuścatvāriṃśadakṣarā triṣṭup // (7.1) Par.?
traiṣṭubham mādhyandinaṃ savanam / (8.1) Par.?
tad rudrāṇām // (8.2) Par.?
prāṇā vai rudrāḥ // (9.1) Par.?
prāṇā hīdaṃ sarvaṃ rodayanti / (10.1) Par.?
sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti // (10.2) Par.?
agado haiva bhavati / (11.1) Par.?
atha yāny aṣṭācatvāriṃśataṃ varṣāṇi tat tṛtīyasavanam // (11.2) Par.?
aṣṭācatvāriṃśadakṣarā jagatī // (12.1) Par.?
jāgataṃ tṛtīyasavanam / (13.1) Par.?
tad ādityānām // (13.2) Par.?
prāṇā vā ādityāḥ // (14.1) Par.?
prāṇā hīdaṃ sarvam ādadate / (15.1) Par.?
sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti // (15.2) Par.?
agado haiva bhavati / (16.1) Par.?
etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti // (16.2) Par.?
sa ha ṣoḍaśaśataṃ varṣāṇi jijīva // (17.1) Par.?
pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda / (18.1) Par.?
Duration=0.11805105209351 secs.