Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti // (1.1) Par.?
agnir ha vāva rājan gāyatrīmukham / (2.1) Par.?
tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate / (2.2) Par.?
evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti // (2.3) Par.?
sa hovācānūcāno vai kilāyam brāhmaṇa āsa / (3.1) Par.?
tvām aham anena yajñenaimīti // (3.2) Par.?
tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti // (4.1) Par.?
tasmā etena gāyatreṇodgīthenojjagau / (5.1) Par.?
sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya / (5.2) Par.?
tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda // (5.3) Par.?
oṃ vā iti dve akṣare / (6.1) Par.?
oṃ vā iti caturthe / (6.2) Par.?
oṃ vā iti ṣaṣṭhe / (6.3) Par.?
hum bhā oṃ vāg ity aṣṭame // (6.4) Par.?
tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau // (7.1) Par.?
taṃ hovāca kiṃ ta āgāsyāmīti / (8.1) Par.?
sa hovāca harī me devāśvāv āgāyeti / (8.2) Par.?
tatheti / (8.3) Par.?
tau hāsmā ājagau / (8.4) Par.?
tau hainam ājagmatuḥ // (8.5) Par.?
sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti / (9.1) Par.?
sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati // (9.2) Par.?
Duration=0.044506072998047 secs.