Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14131
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sāvitraṃ juhoti prasūtyai / (1.1) Par.?
caturgṛhītena juhoti / (1.2) Par.?
catuṣpādaḥ paśavaḥ / (1.3) Par.?
paśūn evāvarunddhe / (1.4) Par.?
catasro diśaḥ / (1.5) Par.?
dikṣv eva pratitiṣṭhati / (1.6) Par.?
chandāṃsi devebhyo 'pākrāman / (1.7) Par.?
na vo bhāgāni havyaṃ vakṣyāma iti / (1.8) Par.?
tebhya etac caturgṛhītam adhārayan / (1.9) Par.?
puronuvākyāyai yājyāyai // (1.10) Par.?
devatāyai vaṣaṭkārāya / (2.1) Par.?
yaccaturgṛhītaṃ juhoti / (2.2) Par.?
chandāṃsy eva tat prīṇāti / (2.3) Par.?
tāny asya prītāni devebhyo havyaṃ vahanti / (2.4) Par.?
brahmavādino vadanti / (2.5) Par.?
hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti / (2.6) Par.?
yaj juhuyāt / (2.7) Par.?
haviṣkṛtaṃ yajamānam agnau pradadhyāt / (2.8) Par.?
yan na juhuyāt // (2.9) Par.?
yajñaparur antariyāt / (3.1) Par.?
yajur eva vadet / (3.2) Par.?
na haviṣkṛtaṃ yajamānam agnau pradadhāti / (3.3) Par.?
na yajñaparur antareti / (3.4) Par.?
gāyatrī chandāṃsy atyamanyata / (3.5) Par.?
tasyai vaṣaṭkāro 'bhyayya śiro 'chinat / (3.6) Par.?
tasyai dvedhā rasaḥ parāpatat / (3.7) Par.?
pṛthivīm ardhaḥ prāviśat / (3.8) Par.?
paśūn ardhaḥ / (3.9) Par.?
yaḥ pṛthivīṃ prāviśat // (3.10) Par.?
sa khadiro 'bhavat / (4.1) Par.?
yaḥ paśūn / (4.2) Par.?
so 'jām / (4.3) Par.?
yat khādiry abhrir bhavati / (4.4) Par.?
chandasām eva rasena yajñasya śiraḥ saṃbharati / (4.5) Par.?
yad audumbarī / (4.6) Par.?
ūrg vā udumbaraḥ / (4.7) Par.?
ūrjaiva yajñasya śiraḥ saṃbharati / (4.8) Par.?
yad vaiṇavī / (4.9) Par.?
tejo vai veṇuḥ // (4.10) Par.?
tejasaiva yajñasya śiraḥ saṃbharati / (5.1) Par.?
yad vaikaṅkatī / (5.2) Par.?
bhā evāvarunddhe / (5.3) Par.?
devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai / (5.4) Par.?
aśvinor bāhubhyām ity āha / (5.5) Par.?
aśvinau hi devānām adhvaryū āstām / (5.6) Par.?
pūṣṇo hastābhyām ity āha yatyai / (5.7) Par.?
vajra iva vā eṣā / (5.8) Par.?
yad abhriḥ / (5.9) Par.?
abhrir asi nārir asīty āha śāntyai // (5.10) Par.?
adhvarakṛd devebhya ity āha / (6.1) Par.?
yajño vā adhvaraḥ / (6.2) Par.?
yajñakṛd devebhya iti vāvaitad āha / (6.3) Par.?
uttiṣṭha brahmaṇaspata ity āha / (6.4) Par.?
brahmaṇaiva yajñasya śiro 'cchaiti / (6.5) Par.?
praitu brahmaṇaspatir ity āha / (6.6) Par.?
pretyaiva yajñasya śiro 'cchaiti / (6.7) Par.?
pra devy etu sūnṛtety āha / (6.8) Par.?
yajño vai sūnṛtā / (6.9) Par.?
acchā vīraṃ naryaṃ paṅktirādhasam ity āha // (6.10) Par.?
pāṅkto hi yajñaḥ / (7.1) Par.?
devā yajñaṃ nayantu na ity āha / (7.2) Par.?
devān eva yajñaniyaḥ kurute / (7.3) Par.?
devī dyāvāpṛthivī anu me maṃsāthām ity āha / (7.4) Par.?
ābhyām evānumato yajñasya śiraḥ saṃbharati / (7.5) Par.?
ṛdhyāsam adya makhasya śira ity āha / (7.6) Par.?
yajño vai makhaḥ / (7.7) Par.?
ṛdhyāsam adya yajñasya śira iti vāvaitad āha / (7.8) Par.?
makhāya tvā makhasya tvā śīrṣṇa ity āha / (7.9) Par.?
nirdiśyaivainad dharati // (7.10) Par.?
trir harati / (8.1) Par.?
traya ime lokāḥ / (8.2) Par.?
ebhya eva lokebhyo yajñasya śiraḥ saṃbharati / (8.3) Par.?
tūṣṇīṃ caturthaṃ harati / (8.4) Par.?
aparimitād eva yajñasya śiraḥ saṃbharati / (8.5) Par.?
mṛtkhanād agre harati / (8.6) Par.?
tasmān mṛtkhanaḥ karuṇyatamaḥ / (8.7) Par.?
iyaty agra āsīr ity āha / (8.8) Par.?
asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati / (8.9) Par.?
ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti // (8.10) Par.?
yad valmīkam / (9.1) Par.?
yad valmīkavapā saṃbhāro bhavati / (9.2) Par.?
ūrjam eva rasaṃ pṛthivyā avarunddhe / (9.3) Par.?
atho śrotram eva / (9.4) Par.?
śrotraṃ hy etat pṛthivyāḥ / (9.5) Par.?
yad valmīkaḥ / (9.6) Par.?
abadhiro bhavati / (9.7) Par.?
ya evaṃ veda / (9.8) Par.?
indro vṛtrāya vajram udayacchat / (9.9) Par.?
sa yatra yatra parākramata // (9.10) Par.?
tan nādhriyata / (10.1) Par.?
sa pūtīkastambe parākramata / (10.2) Par.?
so 'dhriyata / (10.3) Par.?
so 'bravīt / (10.4) Par.?
ūtiṃ vai me 'dhā iti / (10.5) Par.?
tad ūtīkānām ūtīkatvam / (10.6) Par.?
yad ūtīkā bhavanti / (10.7) Par.?
yajñāyaivotiṃ dadhati / (10.8) Par.?
agnijā asi prajāpate reta ity āha / (10.9) Par.?
ya eva rasaḥ paśūn prāviśat // (10.10) Par.?
tam evāvarunddhe / (11.1) Par.?
pañcaite saṃbhārā bhavanti / (11.2) Par.?
pāṅkto yajñaḥ / (11.3) Par.?
yāvān eva yajñaḥ / (11.4) Par.?
tasya śiraḥ saṃbharati / (11.5) Par.?
yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet / (11.6) Par.?
grāmyān paśūñchucārpayet / (11.7) Par.?
kṛṣṇājinena saṃbharati / (11.8) Par.?
āraṇyān eva paśūñchucārpayati / (11.9) Par.?
tasmāt samāvat paśūnāṃ prajāyamānānām // (11.10) Par.?
āraṇyāḥ paśavaḥ kanīyāṃsaḥ / (12.1) Par.?
śucā hy ṛtāḥ / (12.2) Par.?
lomataḥ saṃbharati / (12.3) Par.?
ato hy asya medhyam / (12.4) Par.?
parigṛhyāyanti / (12.5) Par.?
rakṣasām apahatyai / (12.6) Par.?
bahavo haranti / (12.7) Par.?
apacitim evāsmin dadhati / (12.8) Par.?
uddhate sikatopopte pariśrite nidadhati śāntyai / (12.9) Par.?
madantībhir upasṛjati // (12.10) Par.?
teja evāsmin dadhāti / (13.1) Par.?
madhu tvā madhulā karotv ity āha / (13.2) Par.?
brahmaṇaivāsmin tejo dadhāti / (13.3) Par.?
yad grāmyāṇāṃ pātrāṇāṃ kapālaiḥ saṃsṛjet / (13.4) Par.?
grāmyāṇi pātrāṇi śucārpayet / (13.5) Par.?
armakapālaiḥ saṃsṛjati / (13.6) Par.?
etāni vā anupajīvanīyāni / (13.7) Par.?
tāny eva śucārpayati / (13.8) Par.?
śarkarābhiḥ saṃsṛjati dhṛtyai / (13.9) Par.?
atho śaṃtvāya / (13.10) Par.?
ajalomaiḥ saṃsṛjati / (13.11) Par.?
eṣā vā agneḥ priyā tanūḥ / (13.12) Par.?
yad ajā / (13.13) Par.?
priyayaivainaṃ tanuvā saṃsṛjati / (13.14) Par.?
atho tejasā / (13.15) Par.?
kṛṣṇājinasya lomabhiḥ saṃsṛjati / (13.16) Par.?
yajño vai kṛṣṇājinam / (13.17) Par.?
yajñenaiva yajñaṃ saṃsṛjati // (13.18) Par.?
Duration=0.91803598403931 secs.