Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 13468
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Vaidya 210
atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvam āmantrayāmāsa / (1.1) Par.?
yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate // (1.2) Par.?
tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati // (2.1) Par.?
sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā // (3.1) Par.?
ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti // (4.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (5.1) Par.?
ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ / (6.1) Par.?
anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me // (6.2) Par.?
aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ / (7.1) Par.?
yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam // (7.2) Par.?
sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā / (8.1) Par.?
paśyate lokadhātvemāṃ saśailavanakānanām // (8.2) Par.?
meruṃ sumeru sarvā ca cakravālā sa paśyati / (9.1) Par.?
ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati // (9.2) Par.?
yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ / (10.1) Par.?
sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam // (10.2) Par.?
na tāva divyacakṣu sya bhoti no cāpi jāyate / (11.1) Par.?
viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ // (11.2) Par.?
Vaidya 211
punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā / (12.1) Par.?
hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti // (12.2) Par.?
na ca tāvaddivyaṃ śrotramabhinirharati // (13.1) Par.?
teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa // (14.1) Par.?
teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate // (15.1) Par.?
evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati // (16.1) Par.?
idamavocadbhagavān // (17.1) Par.?
idaṃ vaditvā sugato hyathāparametaduvāca śāstā // (18.1) Par.?
śrotrendriyaṃ tasya viśuddhu bhoti anāvilaṃ prākṛtakaṃ ca tāvat / (19.1) Par.?
vividhān hi yeneha śṛṇoti śabdāniha lokadhātau hi aśeṣato 'yam // (19.2) Par.?
hastīna aśvāna śṛṇoti śabdān rathāna goṇāna ajaiḍakānām / (20.1) Par.?
bherīmṛdaṅgāna sughoṣakānāṃ vīṇāna veṇūnatha vallakīnām // (20.2) Par.?
gītaṃ manojñaṃ madhuraṃ śṛṇoti na cāpi so sajjati tatra dhīraḥ / (21.1) Par.?
manuṣyakoṭīna śṛṇoti śabdān bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te // (21.2) Par.?
devāna co nitya śṛṇoti śabdān gītasvaraṃ ca madhuraṃ manojñam / (22.1) Par.?
puruṣāṇa istrīṇa rutāni cāpi tatha dārakāṇāmatha dārikāṇām // (22.2) Par.?
ye parvateṣveva guhānivāsī kalaviṅkakā kokila barhiṇaśca / (23.1) Par.?
pakṣīṇa ye jīvakajīvakā hi teṣāṃ ca valgū śṛṇute hi śabdān // (23.2) Par.?
narakeṣu ye vedana vedayanti sudāruṇāṃścāpi karonti śabdān / (24.1) Par.?
āhāraduḥkhairavapīḍitānāṃ yān preta kurvanti tathaiva śabdān // (24.2) Par.?
asurāśca ye sāgaramadhyavāsino muñcanti ghoṣāṃstatha cānyamanyān / (25.1) Par.?
sarvānihastho sa hi dharmabhāṇakaḥ śṛṇoti śabdānna ca ostarīyati // (25.2) Par.?
tiryāṇa yonīṣu rutāni yāni anyonyasaṃbhāṣaṇatāṃ karonti / (26.1) Par.?
iha sthitastānapi so śṛṇoti vividhāni śabdāni bahūvidhāni // (26.2) Par.?
ye brahmaloke nivasanti devā akaniṣṭha ābhāsvara ye ca devāḥ / (27.1) Par.?
ye cānyamanyasya karonti ghoṣān śṛṇoti tatsarvamaśeṣato 'sau // (27.2) Par.?
svādhyāya kurvantiha ye ca bhikṣavaḥ sugatāniha śāsani pravrajitvā / (28.1) Par.?
parṣāsu ye deśayate ca dharmaṃ teṣāṃ pi śabdaṃ śṛṇute sa nityam // (28.2) Par.?
ye bodhisattvāściha lokadhātau svādhyāya kurvanti paraspareṇa / (29.1) Par.?
saṃgīti dharmeṣu ca ye karonti śṛṇoti śabdān vividhāṃśca teṣām // (29.2) Par.?
bhagavān pi buddho naradamyasārathiḥ parṣāsu dharmaṃ bruvate yamagram / (30.1) Par.?
taṃ cāpi so śṛṇvanti ekakāle yo bodhisattvo imu sūtra dhārayet // (30.2) Par.?
sarve trisāhasri imasmi kṣetre ye sattva kurvanti bahūṃ pi śabdān / (31.1) Par.?
abhyantareṇāpi ca bāhireṇa avīciparyanta bhavāgramūrdhvam // (31.2) Par.?
sarveṣa sattvāna śṛṇoti śabdān naṃ cāpi kṣetraṃ uparudhyate 'sya / (32.1) Par.?
paṭvindriyo jānati sthānasthānaṃ śrotrendriyaṃ prākṛtakaṃ hi tāvat // (32.2) Par.?
na ca tāva divyasmi karoti yatnaṃ prakṛtya saṃtiṣṭhati śrotrametat / (33.1) Par.?
sūtraṃ hi yo dhārayate viśārado guṇā sya etādṛśakā bhavanti // (33.2) Par.?
punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ dhārayataḥ prakāśayataḥ svādhyāyato likhato 'ṣṭābhirguṇaśataiḥ samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhavati // (34.1) Par.?
Buddha's olfactory abilities
sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati // (35) Par.?
jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati // (36) Par.?
vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati // (37) Par.?
nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati // (38.1) Par.?
sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati // (39) Par.?
vividhānāṃ ca tiryagyonigatānāṃ prāṇinām ātmabhāvagandhān ghrāyati // (40.1) Par.?
strīpuruṣātmabhāvagandhān ghrāyati // (41.1) Par.?
dārakadārikātmabhāvagandhān ghrāyati // (42.1) Par.?
dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati // (43.1) Par.?
bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati // (44.1) Par.?
sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati // (45) Par.?
divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati // (46.1) Par.?
divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte // (47.1) Par.?
devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati // (48) Par.?
taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya // (49.1) Par.?
Vaidya 214
anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati // (50.1) Par.?
devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati // (51.1) Par.?
devakumārāṇāmapi ātmabhāvagandhān ghrāyati // (52.1) Par.?
devakumārikāṇām api ātmabhāvagandhān ghrāyati // (53.1) Par.?
na ca tairgandhaiḥ saṃhriyate // (54.1) Par.?
anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānām ātmabhāvagandhān ghrāyati // (55.1) Par.?
brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇām api cātmabhāvagandhān ghrāyati // (56.1) Par.?
anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati // (57.1) Par.?
śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati // (58.1) Par.?
tathāgatāsanānāmapi gandhān ghrāyati // (59.1) Par.?
yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti tacca prajānāti // (60.1) Par.?
na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate // (61.1) Par.?
ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti // (62.1) Par.?
na cāsya smṛtirupahanyate // (63.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (64.1) Par.?
ghrāṇendriyaṃ tasya viśuddha bhoti vividhāṃśca gandhān bahu ghrāyate 'sau / (65.1) Par.?
ye lokadhātau hi imasmi sarve sugandha durgandha bhavanti kecit // (65.2) Par.?
jātīya gandho atha mallikāyā tamālapatrasya ca candanasya / (66.1) Par.?
tagarasya gandho agarusya cāpi vividhāna puṣpāṇa phalāna cāpi // (66.2) Par.?
sattvāna gandhān pi tathaiva jānati narāṇa nārīṇa ca dūrataḥ sthitaḥ / (67.1) Par.?
kumārakāṇāṃ ca kumārikāṇāṃ gandhena so jānati teṣa sthānam // (67.2) Par.?
rājñāṃ pi so jānati cakravartināṃ balacakravartīnatha maṇḍalīnām / (68.1) Par.?
kumārakāmātya tathaiva teṣāṃ gandhena cāntaḥpura sarva jānati // (68.2) Par.?
paribhogaratnāni bahūvidhāni kupyāni bhūmau nihitāni yāni / (69.1) Par.?
strīratnabhūtāni bhavanti yāpi gandhena so jānati bodhisattvaḥ // (69.2) Par.?
teṣāṃ ca yā ābharaṇā bhavanti kāyasmi āmukta vicitrarūpā / (70.1) Par.?
vastraṃ ca mālyaṃ ca vilepanaṃ ca gandhena so jānati bodhisattvaḥ // (70.2) Par.?
sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva krīḍāratiṃ ṛddhibalaṃ ca sarvam / (71.1) Par.?
so jānatī ghrāṇabalena dhīro yo dhārayet sūtramidaṃ variṣṭham // (71.2) Par.?
sugandhatailāna tathaiva gandhān nānāvidhān puṣpaphalāna gandhān / (72.1) Par.?
sakṛtasthito jānati ghrāyate ca amukasmi deśasmi imasmi gandhān // (72.2) Par.?
ye parvatānāṃ vivarāntareṣu bahu candanā puṣpita tatra santi / (73.1) Par.?
ye cāpi tasminnivasanti sattvāḥ sarveṣa gandhena vidurvijānati // (73.2) Par.?
ye cakravālasya bhavanti pārśve ye sāgarasyo nivasanti madhye / (74.1) Par.?
pṛthivīya ye madhyi vasanti sattvāḥ sarvān sa gandhena vidurvijānati // (74.2) Par.?
surāṃśca jānāti tathāsurāṃśca asurāṇa kanyāśca vijānate 'sau / (75.1) Par.?
asurāṇa krīḍāśca ratiṃ ca jānati ghrāṇasya tasyedṛśakaṃ balaṃ hi // (75.2) Par.?
aṭavīṣu ye keci catuṣpadāsti siṃhāśca vyāghrāstatha hastināgāḥ / (76.1) Par.?
mahiṣā gavā ye gavayaśca tatra ghrāṇena so jānati teṣa vāsam // (76.2) Par.?
striyaśca yā gurviṇikā bhavanti kumārakāṃ vāpi kumārikāṃ vā / (77.1) Par.?
dhārenti kukṣau hi kilāntakāyā gandhena so jānati yaṃ tahiṃ syāt // (77.2) Par.?
āpannasattvāṃ pi vijānate 'sau vināśadharmāṃ pi vijānate 'sau / (78.1) Par.?
iyaṃ pi nārī vyapanītaduḥkhā prasaviṣyate puṇyamayaṃ kumāram // (78.2) Par.?
puruṣāṇa abhiprāyu bahuṃ vijānate abhiprāyagandhaṃ ca tathaiva ghrāyate / (79.1) Par.?
raktāna duṣṭāna tathaiva mrakṣiṇāṃ upaśāntacittāna ca gandha ghrāyate // (79.2) Par.?
pṛthivīya ye cāpi nidhāna santi ghanaṃ hiraṇyaṃ ca suvarṇarūpyam / (80.1) Par.?
mañjūṣa lohī ca tathā supūrṇā gandhena so ghrāyati bodhisattvaḥ // (80.2) Par.?
hārārdhahārān maṇimuktikāśca anarghaprāptā vividhā ca ratnā / (81.1) Par.?
gandhena so jānati tāni sarvā anarghanāmaṃ dyutisaṃsthitaṃ ca // (81.2) Par.?
upariṃ ca deveṣu tathaiva puṣpā mandāravāṃścaiva mañjūṣakāṃśca / (82.1) Par.?
yā pārijātasya ca santi puṣpā iha sthito ghrāyati tā sa dhīraḥ // (82.2) Par.?
vimāna ye yādṛśakāśca yasya udāra hīnāstatha madhyamāśca / (83.1) Par.?
vicitrarūpāśca bhavanti yatra iha sthito ghrāṇabalena ghrāyati // (83.2) Par.?
udyānabhūmiṃ ca tathā prajānate sudharma devāsani vaijayante / (84.1) Par.?
prāsādaśreṣṭhe ca tathā vijānate ye co ramante tahi devaputrāḥ // (84.2) Par.?
iha sthito ghrāyati gandhu teṣāṃ gandhena so jānati devaputrān / (85.1) Par.?
yo yatra karmā kurute sthito vā śete vā gacchati yatra vāpi // (85.2) Par.?
yā devakanyā bahupuṣpamaṇḍitā āmuktamālyābharaṇā alaṃkṛtāḥ / (86.1) Par.?
ramanti gacchanti ca yatra yatra gandhena so jānati bodhisattvaḥ // (86.2) Par.?
yāvadbhavāgrādupariṃ ca devā brahmā mahābrahma vimānacāriṇaḥ / (87.1) Par.?
tāṃścāpi gandhena tahiṃ prajānate sthitāṃśca dhyāne atha vyutthitān vā // (87.2) Par.?
ābhāsvarān jānati devaputrān cyutopapannāṃśca apūrvakāṃśca / (88.1) Par.?
ghrāṇendriyaṃ īdṛśa tasya bhoti yo bodhisattvo imu sūtra dhārayet // (88.2) Par.?
ya keci bhikṣū sugatasya śāsane abhiyuktarūpā sthita cakrameṣu / (89.1) Par.?
uddeśasvādhyāyaratāśca bhikṣavo sarvān hi so jānati bodhisattvaḥ // (89.2) Par.?
ye śrāvakā bhonti jinasya putrā viharanti kecit sada vṛkṣamūle / (90.1) Par.?
gandhena sarvān vidu jānate tān amutra bhikṣū amuko sthito ti // (90.2) Par.?
ye bodhisattvāḥ smṛtimanta dhyāyino uddeśasvādhyāyaratāśca ye sadā / (91.1) Par.?
parṣāsu dharmaṃ ca prakāśayanti gandhena tān jānati bodhisattvaḥ // (91.2) Par.?
yasyāṃ diśāyāṃ sugato mahāmunirdharmaṃ prakāśeti hitānukampakaḥ / (92.1) Par.?
puraskṛtaḥ śrāvakasaṃghamadhye gandhena so jānati lokanātham // (92.2) Par.?
ye cāpi sattvā sya śṛṇoti dharmaṃ śrutvā ca ye prītamanā bhavanti / (93.1) Par.?
iha sthito jānati bodhisattvo jinasya parṣāmapui tatra sarvām // (93.2) Par.?
etādṛśaṃ ghrāṇabalaṃ sya bhoti na ca tāva divyaṃ bhavate sya ghrāṇam / (94.1) Par.?
pūrvaṃgamaṃ tasya tu eta bhoti divyasya ghrāṇasya anāsravasya // (94.2) Par.?
punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate // (95.1) Par.?
sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante // (96.1) Par.?
tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati // (97.1) Par.?
ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante // (98.1) Par.?
yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ // (99.1) Par.?
madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ // (100.1) Par.?
tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti // (101.1) Par.?
yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (102.1) Par.?
devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (103.1) Par.?
śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (104.1) Par.?
nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (105.1) Par.?
asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (106.1) Par.?
garuḍā garuḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (107.1) Par.?
kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca // (108.1) Par.?
te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti // (109.1) Par.?
bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti // (110.1) Par.?
rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti // (111.1) Par.?
balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ // (112.1) Par.?
tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena // (113.1) Par.?
Vaidya 219
anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam // (114.1) Par.?
tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti // (115.1) Par.?
pratyekabuddhā apyasya darśanakāmā bhaviṣyanti // (116.1) Par.?
buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti // (117.1) Par.?
yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati // (118.1) Par.?
evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati // (119.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (120.1) Par.?
jihvendriyaṃ tasya viśiṣṭu bhoti na jātu hīnaṃ rasa svādayeta / (121.1) Par.?
nikṣiptamātrāśca bhavanti divyā rasena divyena samanvitāśca // (121.2) Par.?
valgusvarāṃ madhura prabhāṣate girāṃ śravaṇīyamiṣṭāṃ ca manoramāṃ ca / (122.1) Par.?
parṣāya madhyasmi ha premaṇīyaṃ gambhīraghoṣaṃ ca sadā prabhāṣate // (122.2) Par.?
yaścāpi dharmaṃ śṛṇute 'sya bhāṣato dṛṣṭāntakoṭīnayutairanekaiḥ / (123.1) Par.?
prāmodya tatrāpi janeti so 'graṃ pūjāṃ ca tasya kurute 'prameyām // (123.2) Par.?
devā pi nāgāsuraguhyakāśca draṣṭuṃ tamicchanti ca nityakālam / (124.1) Par.?
śṛṇvanti dharmaṃ ca sagauravāśca ime guṇāstasya bhavanti sarve // (124.2) Par.?
ākāṅkṣamāṇaśca ima lokadhātuṃ svareṇa sarvāmabhivijñapeyā / (125.1) Par.?
snigdhaḥ svaro 'sya madhuraśca bhoti gambhīra valguśca supremaṇīyaḥ // (125.2) Par.?
rājāna ye kṣitipati cakravartinaḥ pūjārthikāstasyupasaṃkramanti / (126.1) Par.?
saputradārā kariyāṇa añjaliṃ śṛṇvanti dharmasya ca nityakālam // (126.2) Par.?
yakṣāṇa co bhoti sadā puraskṛto nāgāna gandharvagaṇāna caiva / (127.1) Par.?
piśācakānāṃ ca piśācikānāṃ susatkṛto mānitu pūjitaśca // (127.2) Par.?
brahmāpi tasya vaśavarti bhoti maheśvaro īśvara devaputraḥ / (128.1) Par.?
śakrastathānye 'pi ca devaputrā bahudevakanyāścupasaṃkramanti // (128.2) Par.?
buddhāśca ye lokahitānukampakāḥ saśrāvakāstasya niśāmya ghoṣam / (129.1) Par.?
karonti rakṣāṃ mukhadarśanāya tuṣṭāśca bhonti bruvato 'sya dharmam // (129.2) Par.?
punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati // (130.1) Par.?
tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām // (131.1) Par.?
sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati // (132.1) Par.?
ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati // (133.1) Par.?
ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati // (134.1) Par.?
tatkasya hetoḥ / (135.1) Par.?
yathāpīdaṃ pariśuddhatvādātmabhāvasyeti // (135.2) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (136.1) Par.?
pariśuddha tasyo bhavatetmabhāvo yathāpi vaiḍūryamayo viśuddhaḥ / (137.1) Par.?
sattvāna nityaṃ priyadarśanaśca yaḥ sūtra dhāreti idaṃ udāram // (137.2) Par.?
ādarśapṛṣṭhe yatha vimbu paśyet loko 'sya kāye ayu dṛśyate tathā / (138.1) Par.?
svayaṃbhu so paśyati nānyi sattvāḥ pariśuddhi kāyasmi ima evarūpā // (138.2) Par.?
ye lokadhātau hi ihāsti sattvā manuṣya devāsura guhyakā vā / (139.1) Par.?
narakeṣu preteṣu tiraścayoniṣu pratibimbu saṃdṛśyati tatra kāye // (139.2) Par.?
vimāna devāna bhavāgra yāvacchailaṃ pi co parvatacakravālam / (140.1) Par.?
himavān sumeruśca mahāṃśca meruḥ kāyasmi dṛśyantimi sarvathaiva // (140.2) Par.?
buddhān pi so paśyati ātmabhāve saśrāvakān buddhasutāṃstathānyān / (141.1) Par.?
ye bodhisattvā viharanti caikakā gaṇe ca ye dharma prakāśayanti // (141.2) Par.?
etādṛśī kāyaviśuddhi tasya yahi dṛśyate sarviya lokadhātuḥ / (142.1) Par.?
na ca tāva so divya na prāpuṇoti prakṛtīya kāyasyiyamīdṛśī bhavet // (142.2) Par.?
punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati // (143.1) Par.?
sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati // (144.1) Par.?
sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati // (145.1) Par.?
yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati // (146.1) Par.?
ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati // (147.1) Par.?
yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati // (148.1) Par.?
iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati // (149.1) Par.?
apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati // (150.1) Par.?
yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati // (151.1) Par.?
sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati // (152.1) Par.?
Vaidya 222
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (153.1) Par.?
manaindriyaṃ tasya viśuddha bhoti prabhāsvaraṃ śuddhamanāvilaṃ ca / (154.1) Par.?
so tena dharmān vividhān prajānati hīnānathotkṛṣṭa tathaiva madhyamān // (154.2) Par.?
ekāmapi gātha śruṇitva dhīro artha bahuṃ jānati tasya tatra / (155.1) Par.?
samitaṃ ca bhūtaṃ ca sadā prabhāṣate māsān pi catvāri tathāpi varṣam // (155.2) Par.?
ye cāpi sattvā iha lokadhātau abhyantare bāhiri ye vasanti / (156.1) Par.?
devā manuṣyāsuraguhyakāśca nāgāśca ye cāpi tiraścayoniṣu // (156.2) Par.?
ṣaṭsu gatīṣu nivasanti sattvā vicintitaṃ teṣa bhaveta yaṃ ca / (157.1) Par.?
ekakṣaṇe sarvi vidurvijānate dhāretva sūtraṃ ima ānuśaṃsāḥ // (157.2) Par.?
yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo dharmaṃ prakāśedida sarvaloke / (158.1) Par.?
tasyāpi śabdaṃ śṛṇute viśuddhaṃ yaṃ cāpi so bhāṣati gṛhyate tat // (158.2) Par.?
bahūn vicinteti ca agradharmān bahūṃśca so bhāṣati nityakālam / (159.1) Par.?
na cāsya saṃmoha kadāci bhoti dhāretva sūtraṃ imi ānuśaṃsāḥ // (159.2) Par.?
saṃdhiṃ visaṃdhiṃ ca vijānate 'sau sarveṣu dharmeṣu vilakṣaṇāni / (160.1) Par.?
prajānate artha niruktayaśca yathā ca taṃ jānati bhāṣate tathā // (160.2) Par.?
yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ pūrvehi lokācariyehi sūtram / (161.1) Par.?
taṃ dharma so bhāṣati nityakālaṃ asaṃtrasanto pariṣāya madhye // (161.2) Par.?
manaindriyaṃ īdṛśamasya bhoti dhāretva sūtraṃ imu vācayitvā / (162.1) Par.?
na ca tāva asaṅgaṃ labhate ha jñānaṃ pūrvaṃgamaṃ tasya imaṃ tu bhoti // (162.2) Par.?
ācāryabhūmau hi sthitaśca bhoti sarveṣa sattvāna katheya dharmam / (163.1) Par.?
niruktikoṭīkuśalaśca bhoti imu dhārayanto sugatasya sutram // (163.2) Par.?
Duration=1.0300188064575 secs.