Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14132
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pariśrite karoti / (1.1) Par.?
brahmavarcasasya parigṛhītyai / (1.2) Par.?
na kurvann abhiprāṇyāt / (1.3) Par.?
yat kurvann abhiprāṇyāt / (1.4) Par.?
prāṇāñchucārpayet / (1.5) Par.?
apahāya prāṇiti / (1.6) Par.?
prāṇānāṃ gopīthāya / (1.7) Par.?
na pravargyaṃ cādityaṃ cāntareyāt / (1.8) Par.?
yad antareyāt / (1.9) Par.?
duścarmā syāt // (1.10) Par.?
tasmānnāntarāyyam / (2.1) Par.?
ātmano gopīthāya / (2.2) Par.?
veṇunā karoti / (2.3) Par.?
tejo vai veṇuḥ / (2.4) Par.?
tejaḥ pravargyaḥ / (2.5) Par.?
tejasaiva tejaḥ samardhayati / (2.6) Par.?
makhasya śiro 'sīty āha / (2.7) Par.?
yajño vai makhaḥ / (2.8) Par.?
tasyaitac chiraḥ / (2.9) Par.?
yat pravargyaḥ // (2.10) Par.?
tasmād evam āha / (3.1) Par.?
yajñasya pade stha ity āha / (3.2) Par.?
yajñasya hy ete pade / (3.3) Par.?
atho pratiṣṭhityai / (3.4) Par.?
gāyatreṇa tvā chandasā karomīty āha / (3.5) Par.?
chandobhir evainaṃ karoti / (3.6) Par.?
tryuddhiṃ karoti / (3.7) Par.?
traya ime lokāḥ / (3.8) Par.?
eṣāṃ lokānām āptyai / (3.9) Par.?
chandobhiḥ karoti // (3.10) Par.?
vīryaṃ vai chandāṃsi / (4.1) Par.?
vīryeṇaivainaṃ karoti / (4.2) Par.?
yajuṣā bilaṃ karoti vyāvṛttyai / (4.3) Par.?
iyantaṃ karoti / (4.4) Par.?
prajāpatinā yajñamukhena saṃmitam / (4.5) Par.?
iyantaṃ karoti / (4.6) Par.?
yajñaparuṣā saṃmitam / (4.7) Par.?
iyantaṃ karoti / (4.8) Par.?
etāvad vai puruṣe vīryam / (4.9) Par.?
vīryasaṃmitam // (4.10) Par.?
aparimitaṃ karoti / (5.1) Par.?
aparimitasyāvaruddhyai / (5.2) Par.?
parigrīvaṃ karoti dhṛtyai / (5.3) Par.?
sūryasya harasā śrāyety āha / (5.4) Par.?
yathāyajur evaitat / (5.5) Par.?
aśvaśakena dhūpayati / (5.6) Par.?
prājāpatyo vā aśvaḥ sayonitvāya / (5.7) Par.?
vṛṣṇo aśvasya niṣpad asīty āha / (5.8) Par.?
asau vā ādityo vṛṣāśvaḥ / (5.9) Par.?
tasya chandāṃsi niṣpat // (5.10) Par.?
chandobhir evainaṃ dhūpayati / (6.1) Par.?
arciṣe tvā śociṣe tvety āha / (6.2) Par.?
teja evāsmin dadhāti / (6.3) Par.?
vāruṇo 'bhīddhaḥ / (6.4) Par.?
maitriyopaiti śāntyai / (6.5) Par.?
siddhyai tvety āha / (6.6) Par.?
yathāyajur evaitat / (6.7) Par.?
devas tvā savitodvapatv ity āha / (6.8) Par.?
savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati / (6.9) Par.?
apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha // (6.10) Par.?
tasmād agniḥ sarvā diśo 'nu vibhāti / (7.1) Par.?
uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai / (7.2) Par.?
īśvaro vā eṣo 'ndho bhavitoḥ / (7.3) Par.?
yaḥ pravargyam anvīkṣate / (7.4) Par.?
sūryasya tvā cakṣuṣānvīkṣa ity āha / (7.5) Par.?
cakṣuṣo gopīthāya / (7.6) Par.?
ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha / (7.7) Par.?
iyaṃ vā ṛjuḥ / (7.8) Par.?
antarikṣaṃ sādhu / (7.9) Par.?
asau sukṣitiḥ // (7.10) Par.?
diśo bhūtiḥ / (8.1) Par.?
imān evāsmai lokān kalpayati / (8.2) Par.?
atho pratiṣṭhityai / (8.3) Par.?
idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha / (8.4) Par.?
viśaivainaṃ paśubhir brahmavarcasena paryūhati / (8.5) Par.?
viśeti rājanyasya brūyāt / (8.6) Par.?
viśaivainaṃ paryūhati / (8.7) Par.?
paśubhir iti vaiśyasya / (8.8) Par.?
paśubhir evainaṃ paryūhati / (8.9) Par.?
asuryaṃ pātram anāchṛṇṇam // (8.10) Par.?
ācchṛṇatti / (9.1) Par.?
devatrākaḥ / (9.2) Par.?
ajakṣīreṇācchṛṇatti / (9.3) Par.?
paramaṃ vā etat payaḥ / (9.4) Par.?
yad ajakṣīram / (9.5) Par.?
parameṇaivainaṃ payasācchṛṇatti / (9.6) Par.?
yajuṣā vyāvṛttyai / (9.7) Par.?
chandobhir ācchṛṇatti / (9.8) Par.?
chandobhir vā eṣa kriyate / (9.9) Par.?
chandobhir eva chandāṃsy ācchṛṇatti / (9.10) Par.?
chṛndhi vācam ity āha / (9.11) Par.?
vācam evāvarunddhe / (9.12) Par.?
chṛndhy ūrjam ity āha / (9.13) Par.?
ūrjam evāvarunddhe / (9.14) Par.?
chṛndhi havir ity āha / (9.15) Par.?
havir evākaḥ / (9.16) Par.?
deva puraścara saghyāsaṃ tvety āha / (9.17) Par.?
yathāyajur evaitat // (9.18) Par.?
Duration=0.72351098060608 secs.