Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14134
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha / (1.1) Par.?
agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā / (1.2) Par.?
sa mā rucito rocayety āha / (1.3) Par.?
āśiṣam evaitām āśāste / (1.4) Par.?
indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha / (1.5) Par.?
indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā / (1.6) Par.?
sa mā rucito rocayety āha / (1.7) Par.?
āśiṣam evaitām āśāste / (1.8) Par.?
varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha / (1.9) Par.?
varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā // (1.10) Par.?
sa mā rucito rocayety āha / (2.1) Par.?
āśiṣam evaitām āśāste / (2.2) Par.?
dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha / (2.3) Par.?
dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā / (2.4) Par.?
sa mā rucito rocayety āha / (2.5) Par.?
āśiṣam evaitām āśāste / (2.6) Par.?
bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha / (2.7) Par.?
bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā / (2.8) Par.?
sa mā rucito rocayety āha / (2.9) Par.?
āśiṣam evaitām āśāste // (2.10) Par.?
rocitas tvaṃ deva gharma deveṣv asīty āha / (3.1) Par.?
rocito hy eṣa deveṣu / (3.2) Par.?
rociṣīyāhaṃ manuṣyeṣv ity āha / (3.3) Par.?
rocata evaiṣa manuṣyeṣu / (3.4) Par.?
samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha / (3.5) Par.?
rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī / (3.6) Par.?
rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha / (3.7) Par.?
rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati / (3.8) Par.?
rug asi rucaṃ mayi dhehi mayi rug ity āha / (3.9) Par.?
āśiṣam evaitām āśāste / (3.10) Par.?
taṃ yad etair yajurbhir arocayitvā / (3.11) Par.?
rucito gharma iti prabrūyāt / (3.12) Par.?
arocuko 'dhvaryuḥ syāt / (3.13) Par.?
arocuko yajamānaḥ / (3.14) Par.?
atha yad enam etair yajurbhī rocayitvā / (3.15) Par.?
rucito gharma iti prāha / (3.16) Par.?
rocuko 'dhvaryur bhavati / (3.17) Par.?
rocuko yajamānaḥ // (3.18) Par.?
Duration=0.14000797271729 secs.