Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnyādhāna, agnyādheya
Show parallels Show headlines
Use dependency labeler
Chapter id: 13916
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāgnyādheyam // (1.1) Par.?
vasante brāhmaṇasya / (2.1) Par.?
grīṣme rājanyasya / (2.2) Par.?
varṣāsu vaiśyasya / (2.3) Par.?
trīṇi parvāṇīty uktam // (2.4) Par.?
yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt // (3.1) Par.?
ukto brahmaudanaḥ // (4.1) Par.?
ṛtvija upasādayati // (5.1) Par.?
abhimantritaṃ vādadhyāt // (6.1) Par.?
yo aśvatthaḥ śamīgarbha āruroha tve sacā / (7.1) Par.?
taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha / (7.2) Par.?
jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate / (7.3) Par.?
agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati // (7.4) Par.?
vāgyatā jāgrato rātrim āsate / (8.1) Par.?
pararātraṃ vā // (8.2) Par.?
bṛhaspate savita iti svapato bodhayet // (9.1) Par.?
uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca / (10.1) Par.?
cātanair mātṛnāmabhir vāstoṣpatyair anuyojitaiḥ // (10.2) Par.?
tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ // (11) Par.?
ākṛtiloṣṭetyādy upasthānāntam // (12) Par.?
yat tvā kruddhā ity upoddharanty ācāryāḥ / (13.1) Par.?
āhavanīyadakṣiṇāgnyor lakṣaṇāntam // (13.2) Par.?
purīṣyo 'si viśvabharāḥ / (14.1) Par.?
atharvā tvā prathamo nir amanthad agne / (14.2) Par.?
tvām agne puṣkarād adhy atharvā nir amanthata / (14.3) Par.?
mūrdhno viśvasya vāghataḥ / (14.4) Par.?
tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ / (14.5) Par.?
vṛtrahaṇaṃ puraṃdaram / (14.6) Par.?
tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam / (14.7) Par.?
dhanaṃjayaṃ raṇe raṇa iti mathyamānam anumantrayate // (14.8) Par.?
jātaṃ sujātaṃ jātavedasam iti // (15.1) Par.?
jātarūpeṇāntardhāya / (16.1) Par.?
nāsikyenoṣmaṇāsyena vā / (16.2) Par.?
mayy agra ity etayāpānati // (16.3) Par.?
aśvapādaṃ lakṣaṇe nidhāpyamānaṃ sam adhvarāyety anumantrayate // (17.1) Par.?
rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati // (18.1) Par.?
Duration=0.073580980300903 secs.