Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnyādhāna, agnyādheya
Show parallels Show headlines
Use dependency labeler
Chapter id: 13201
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt / (1.1) Par.?
śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan / (1.2) Par.?
yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena / (1.3) Par.?
taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi / (1.4) Par.?
ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya / (1.5) Par.?
tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ / (1.6) Par.?
abhitiṣṭha pṛtanyato mahyaṃ prajām āyuś ca vājin dhehi / (1.7) Par.?
tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi / (1.8) Par.?
abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ / (1.9) Par.?
yathāham abhibhūḥ sarvāṇi tāni dhūrvato janān iti // (1.10) Par.?
āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau vyākaromīty anumantrayate // (2.1) Par.?
āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate // (3.1) Par.?
dakṣiṇāgnir nirmathya āhāryo vā // (4.1) Par.?
sabhyāvasathyayor āhavanīyād vihāraḥ / (5.1) Par.?
sabhyād vāvasathyasya / (5.2) Par.?
sabhyaḥ sabhāyai / (5.3) Par.?
āvasathya āvasathāya // (5.4) Par.?
agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti // (6.1) Par.?
agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ / (7.1) Par.?
sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute // (7.2) Par.?
indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati // (8.1) Par.?
upaviśya pūrṇahomam upa tvā namaseti // (9.1) Par.?
idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati // (10.1) Par.?
āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti // (11.1) Par.?
yajamāno dvādaśarātram upavatsyadbhaktam ity uktam // (12.1) Par.?
brahmacārī vraty adho 'gnīn upaśete // (13.1) Par.?
Duration=0.04737401008606 secs.